Rig Veda

Progress:34.8%

श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः । उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥ श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः । उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥

sanskrit

The white-complexioned accomplishers of holy ceremonies, wearing the lock of hair on the right side,have afforded me delight, when, rising up I call the leaders (of rites) to the sacred grass; the Vasiṣṭhas, (mysons) should never be far from me.

english translation

zvi॒tyaJco॑ mA dakSiNa॒taska॑pardA dhiyaMji॒nvAso॑ a॒bhi hi pra॑ma॒nduH | u॒ttiSTha॑nvoce॒ pari॑ ba॒rhiSo॒ nRRnna me॑ dU॒rAdavi॑tave॒ vasi॑SThAH || zvityaJco mA dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH | uttiSThanvoce pari barhiSo nRRnna me dUrAdavitave vasiSThAH ||

hk transliteration

दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम् । पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥ दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् । पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥

sanskrit

Disgracing (Pāśadyumna), they brought from afar the fierce Indra, when drinking the ladle of Soma athis sacrifice, to (receive) the libation (of Sudāsa); Indra hastened from the effused Soma of Pāśadumna, theson of Vāyata, to the Vasiṣṭhas.

english translation

dU॒rAdindra॑manaya॒nnA su॒tena॑ ti॒ro vai॑za॒ntamati॒ pAnta॑mu॒gram | pAza॑dyumnasya vAya॒tasya॒ somA॑tsu॒tAdindro॑'vRNItA॒ vasi॑SThAn || dUrAdindramanayannA sutena tiro vaizantamati pAntamugram | pAzadyumnasya vAyatasya somAtsutAdindro'vRNItA vasiSThAn ||

hk transliteration

ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान । ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥ एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान । एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥

sanskrit

In the same manner was he, (Sudāsa) enabled by them easily to cross the Sindhu river; in the samemanner, through them he easily slew his foe; so in like manner, Vasiṣṭhas, through your prayers, did Indradefend Sudāsa in the war with the ten kings.

english translation

e॒vennu kaM॒ sindhu॑mebhistatAre॒vennu kaM॑ bhe॒dame॑bhirjaghAna | e॒vennu kaM॑ dAzarA॒jJe su॒dAsaM॒ prAva॒dindro॒ brahma॑NA vo vasiSThAH || evennu kaM sindhumebhistatArevennu kaM bhedamebhirjaghAna | evennu kaM dAzarAjJe sudAsaM prAvadindro brahmaNA vo vasiSThAH ||

hk transliteration

जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥ जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ । यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥

sanskrit

By your prayers, leaders (of rites), is effected the gratificcation of your progenitors; I have set in motionthe axle (of the chariot); be no you intert, for by your sacred metres, Vasiṣṭhas, (chanted) with a loud voice, you sustain vigour in Inda.

english translation

juSTI॑ naro॒ brahma॑NA vaH pitRR॒NAmakSa॑mavyayaM॒ na kilA॑ riSAtha | yacchakva॑rISu bRha॒tA rave॒Nendre॒ zuSma॒mada॑dhAtA vasiSThAH || juSTI naro brahmaNA vaH pitRRNAmakSamavyayaM na kilA riSAtha | yacchakvarISu bRhatA raveNendre zuSmamadadhAtA vasiSThAH ||

hk transliteration

उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तास॑: । वसि॑ष्ठस्य स्तुव॒त इन्द्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ॥ उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः । वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् ॥

sanskrit

Suffering from thirst, soliciting (rain), supported (by the Tṛtsus) in the war with the ten rājās, (theVasiṣṭhas) made Indra radiant as the sun; Indra heard (the praises) of Vasiṣṭha glorifying him, and bestowed aspacious region on the Tṛtsus.

english translation

uddyAmi॒vettR॒SNajo॑ nAthi॒tAso'dI॑dhayurdAzarA॒jJe vR॒tAsa॑: | vasi॑SThasya stuva॒ta indro॑ azrodu॒ruM tRtsu॑bhyo akRNodu lo॒kam || uddyAmivettRSNajo nAthitAso'dIdhayurdAzarAjJe vRtAsaH | vasiSThasya stuvata indro azroduruM tRtsubhyo akRNodu lokam ||

hk transliteration