Rig Veda

Progress:35.4%

द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कास॑: । अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥ दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः । अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥

sanskrit

The Bharatas, inferior (to their foes), were shorn (of their possessions), like he staves for driving cattle,(stripped of their leaves and branches); but Vasiṣṭha became their family priest, and the people of the Tṛtsusprospered.

english translation

da॒NDA i॒vedgo॒aja॑nAsa Asa॒npari॑cchinnA bhara॒tA a॑rbha॒kAsa॑: | abha॑vacca purae॒tA vasi॑STha॒ AdittRtsU॑nAM॒ vizo॑ aprathanta || daNDA ivedgoajanAsa AsanparicchinnA bharatA arbhakAsaH | abhavacca puraetA vasiSTha AdittRtsUnAM vizo aprathanta ||

hk transliteration

त्रय॑: कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः । त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥ त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः । त्रयो घर्मास उषसं सचन्ते सर्वाँ इत्ताँ अनु विदुर्वसिष्ठाः ॥

sanskrit

Three shed moisture upon the regions, three are their glorious progeny, of which the chief is night;three communicators of warmth accompany the dawn; verily the Vasiṣṭhas understand all these.

english translation

traya॑: kRNvanti॒ bhuva॑neSu॒ reta॑sti॒sraH pra॒jA AryA॒ jyoti॑ragrAH | trayo॑ gha॒rmAsa॑ u॒SasaM॑ sacante॒ sarvA~॒ ittA~ anu॑ vidu॒rvasi॑SThAH || trayaH kRNvanti bhuvaneSu retastisraH prajA AryA jyotiragrAH | trayo gharmAsa uSasaM sacante sarvA~ ittA~ anu vidurvasiSThAH ||

hk transliteration

सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः । वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥ सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः । वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥

sanskrit

The glory of these Vasi.ṣṭhas is like the splendour of the sun; their greatness as profound as (thedepth of) the ocean; your praise, Vasiṣṭhas, has the velocity of the wind; by no other can it be surpassed.

english translation

sUrya॑syeva va॒kSatho॒ jyoti॑reSAM samu॒drasye॑va mahi॒mA ga॑bhI॒raH | vAta॑syeva praja॒vo nAnyena॒ stomo॑ vasiSThA॒ anve॑tave vaH || sUryasyeva vakSatho jyotireSAM samudrasyeva mahimA gabhIraH | vAtasyeva prajavo nAnyena stomo vasiSThA anvetave vaH ||

hk transliteration

त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति । य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥ त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति । यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥

sanskrit

By the wisdom seated in the heart the Vasiṣṭhas traverse the hidden thousand branched world, andthe Apsarasas sit down wearing the vesture spread out by Yama.

english translation

ta inni॒NyaM hRda॑yasya prake॒taiH sa॒hasra॑valzama॒bhi saM ca॑ranti | ya॒mena॑ ta॒taM pa॑ri॒dhiM vaya॑nto'psa॒rasa॒ upa॑ sedu॒rvasi॑SThAH || ta inniNyaM hRdayasya praketaiH sahasravalzamabhi saM caranti | yamena tataM paridhiM vayanto'psarasa upa sedurvasiSThAH ||

hk transliteration

वि॒द्युतो॒ ज्योति॒: परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा । तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥ विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा । तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥

sanskrit

When Mitra and Varuṇa beheld you, Vasiṣṭha, quitting the lustre of the lightning (for a different form),then one of your births (took plural ce), inasmuch as Agastya bore you from your (former) abode.

english translation

vi॒dyuto॒ jyoti॒: pari॑ saM॒jihA॑naM mi॒trAvaru॑NA॒ yadapa॑zyatAM tvA | tatte॒ janmo॒taikaM॑ vasiSThA॒gastyo॒ yattvA॑ vi॒za A॑ja॒bhAra॑ || vidyuto jyotiH pari saMjihAnaM mitrAvaruNA yadapazyatAM tvA | tatte janmotaikaM vasiSThAgastyo yattvA viza AjabhAra ||

hk transliteration