Rig Veda

Progress:35.8%

त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति । य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥ त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति । यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥

sanskrit

By the wisdom seated in the heart the Vasiṣṭhas traverse the hidden thousand branched world, andthe Apsarasas sit down wearing the vesture spread out by Yama.

english translation

ta inni॒NyaM hRda॑yasya prake॒taiH sa॒hasra॑valzama॒bhi saM ca॑ranti | ya॒mena॑ ta॒taM pa॑ri॒dhiM vaya॑nto'psa॒rasa॒ upa॑ sedu॒rvasi॑SThAH || ta inniNyaM hRdayasya praketaiH sahasravalzamabhi saM caranti | yamena tataM paridhiM vayanto'psarasa upa sedurvasiSThAH ||

hk transliteration