Rig Veda

Progress:36.3%

स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेत॑: सिषिचतुः समा॒नम् । ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥ सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥

sanskrit

Consecrated for the sacrifice, propitiated by praises, they, Mitra and Varuṇa, poured a commoneffusion into the water-jar, from the midst of which Māna arose, and from which also, they say, Vasiṣṭha was born.

english translation

sa॒tre ha॑ jA॒tAvi॑Si॒tA namo॑bhiH ku॒mbhe reta॑: siSicatuH samA॒nam | tato॑ ha॒ mAna॒ udi॑yAya॒ madhyA॒ttato॑ jA॒tamRSi॑mAhu॒rvasi॑STham || satre ha jAtAviSitA namobhiH kumbhe retaH siSicatuH samAnam | tato ha mAna udiyAya madhyAttato jAtamRSimAhurvasiSTham ||

hk transliteration