Rig Veda

Progress:94.1%

नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् । प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ॥ नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् । प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥

sanskrit

The mortal desirous of wealth quickly obtains it who presents (offerings) to the widely-renownedViṣṇu, who worships him with entirely devoted mind, who adores so great a benefactor of mankind.

english translation

nU marto॑ dayate sani॒Syanyo viSNa॑va urugA॒yAya॒ dAza॑t | pra yaH sa॒trAcA॒ mana॑sA॒ yajA॑ta e॒tAva॑ntaM॒ narya॑mA॒vivA॑sAt || nU marto dayate saniSyanyo viSNava urugAyAya dAzat | pra yaH satrAcA manasA yajAta etAvantaM naryamAvivAsAt ||

hk transliteration

त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दा॑: । पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥ त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः । पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥

sanskrit

Viṣṇu, granter of desires, show to us that favourable disposition which is benevolent to all, unmixed(with exception), so that there may be to us the attainment of easily-acquire, ample, steed-comprising,all-delighting riches.

english translation

tvaM vi॑SNo suma॒tiM vi॒zvaja॑nyA॒mapra॑yutAmevayAvo ma॒tiM dA॑: | parco॒ yathA॑ naH suvi॒tasya॒ bhUre॒razvA॑vataH puruzca॒ndrasya॑ rA॒yaH || tvaM viSNo sumatiM vizvajanyAmaprayutAmevayAvo matiM dAH | parco yathA naH suvitasya bhUrerazvAvataH puruzcandrasya rAyaH ||

hk transliteration

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा । प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥

sanskrit

This deity, by his great power, traversed with three (steps) the many- lustrous earth; may Viṣṇu, themost powerful of the powerful rule over us, for illustrious is the name of the mighty one.

english translation

trirde॒vaH pR॑thi॒vIme॒Sa e॒tAM vi ca॑krame za॒tarca॑saM mahi॒tvA | pra viSNu॑rastu ta॒vasa॒stavI॑yAntve॒SaM hya॑sya॒ sthavi॑rasya॒ nAma॑ || trirdevaH pRthivImeSa etAM vi cakrame zatarcasaM mahitvA | pra viSNurastu tavasastavIyAntveSaM hyasya sthavirasya nAma ||

hk transliteration

वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥ वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥

sanskrit

This Viṣṇu traversed the earth for a dwelling which he was desirous of giving to his eulogist; firm arethe people who are his praisers; he who is the engenderer of good has made a spacious dwelling (for hisworshippers).

english translation

vi ca॑krame pRthi॒vIme॒Sa e॒tAM kSetrA॑ya॒ viSNu॒rmanu॑Se daza॒syan | dhru॒vAso॑ asya kI॒rayo॒ janA॑sa urukSi॒tiM su॒jani॑mA cakAra || vi cakrame pRthivImeSa etAM kSetrAya viSNurmanuSe dazasyan | dhruvAso asya kIrayo janAsa urukSitiM sujanimA cakAra ||

hk transliteration

प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥

sanskrit

Resplendent Viṣṇu, I, the master of the offering, knowing the objects that are to be known, glorifytoday your name; I who am feeble, praise you who are powerful, dwelling in a remote region of this world.

english translation

pra tatte॑ a॒dya zi॑piviSTa॒ nAmA॒ryaH zaM॑sAmi va॒yunA॑ni vi॒dvAn | taM tvA॑ gRNAmi ta॒vasa॒mata॑vyA॒nkSaya॑ntama॒sya raja॑saH parA॒ke || pra tatte adya zipiviSTa nAmAryaH zaMsAmi vayunAni vidvAn | taM tvA gRNAmi tavasamatavyAnkSayantamasya rajasaH parAke ||

hk transliteration