गहनेषु च देशेषु दुर्गेषु विषमेषु च | सत्त्वान्यतिप्रमाणानि विचितानि हतानि च | ये चैव गहना देशा विचितास्ते पुनः पुनः || ४-४७-१३
'We searched again and again the interior, inaccessible and uneven locations,and killed huge animals. We searched in regions difficult to penetrate. [4-47-13]
उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः | दिशं तु यामेव गता तु सीता तामास्थितोवायुसुतो हनूमान् || ४-४७-१४
'O king of monkeys we hope, his exhalted highness, the mighty vanara, son of the Windgod, Hanuman has gone in the direction in which Maithili has been carried off. He alone will find Sita and come back.' [4-47-14]