Ramayana

Progress:71.6%

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ ४-४२-२८

'It was there that the Supreme Lord Visnu, having slain Hayagriva and Panchajanam, recovered the discus and conch for himself. ॥ 4-42-28॥

english translation

tatra paJcajanaM hatvA hayagrIvaM ca dAnavam । AjahAra tatazcakraM zaGkhaM ca puruSottamaH ॥ 4-42-28

hk transliteration by Sanscript