Progress:68.6%

सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ ४-४१-३

- Suhotra, Sarari, Saragulma, Gaja, Gavaksha, Gavaya, Sushena and Vrishabam - ॥ 4-41-3॥

english translation

suhotraM ca zarAriM ca zaragulmaM tathaiva ca । gajaM gavAkSaM gavayaM suSeNamRSabhaM tathA ॥ 4-41-3

hk transliteration by Sanscript