Rig Veda

Progress:91.8%

तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति । सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥ तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥

sanskrit

May his powerful brilliant horses, wearing a lustrous form like (that of) the sun, acting together, bring(hither) that Bṛhaspai, in whom strength abides like that of a substantial mansion.

english translation

taM za॒gmAso॑ aru॒SAso॒ azvA॒ bRha॒spatiM॑ saha॒vAho॑ vahanti | saha॑zci॒dyasya॒ nIla॑vatsa॒dhasthaM॒ nabho॒ na rU॒pama॑ru॒SaM vasA॑nAH || taM zagmAso aruSAso azvA bRhaspatiM sahavAho vahanti | sahazcidyasya nIlavatsadhasthaM nabho na rUpamaruSaM vasAnAH ||

hk transliteration

स हि शुचि॑: श॒तप॑त्र॒: स शु॒न्ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः । बृह॒स्पति॒: स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥ स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः । बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥

sanskrit

He verily is pure, borne by numerous conveyances, he is the purifier armed with golden weapons, theobject of desire, the enjoyer of heaven; he, Bṛhaspati is well domiciled, of goodly aspect, a most bountiful giverof ample food to his friend.

english translation

sa hi zuci॑: za॒tapa॑tra॒: sa zu॒ndhyurhira॑NyavAzIriSi॒raH sva॒rSAH | bRha॒spati॒: sa svA॑ve॒za R॒SvaH pu॒rU sakhi॑bhya Asu॒tiM kari॑SThaH || sa hi zuciH zatapatraH sa zundhyurhiraNyavAzIriSiraH svarSAH | bRhaspatiH sa svAveza RSvaH purU sakhibhya AsutiM kariSThaH ||

hk transliteration

दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा । द॒क्षाय्या॑य दक्षता सखाय॒: कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥ देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा । दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥

sanskrit

The divine heaven and earth, the genitive ratrices of the deity have by their might, given growth toBṛhaspati; magnify, friends, the magnifiable, and may he render (the waters) easy to be crossed and forded for(the attainment of) food.

english translation

de॒vI de॒vasya॒ roda॑sI॒ jani॑trI॒ bRha॒spatiM॑ vAvRdhaturmahi॒tvA | da॒kSAyyA॑ya dakSatA sakhAya॒: kara॒dbrahma॑Ne su॒tarA॑ sugA॒dhA || devI devasya rodasI janitrI bRhaspatiM vAvRdhaturmahitvA | dakSAyyAya dakSatA sakhAyaH karadbrahmaNe sutarA sugAdhA ||

hk transliteration

इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥ इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि । अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥

sanskrit

This praise has been offered as prayer to you both, Brahmaṇaspati and Indra, the wielder of thethunderbolt; protect our ceremonies; hear our manifold praise; annihilate the assailing adversaries of your worshippers.

english translation

i॒yaM vAM॑ brahmaNaspate suvR॒ktirbrahmendrA॑ya va॒jriNe॑ akAri | a॒vi॒STaM dhiyo॑ jigR॒taM puraM॑dhIrjaja॒stama॒ryo va॒nuSA॒marA॑tIH || iyaM vAM brahmaNaspate suvRktirbrahmendrAya vajriNe akAri | aviSTaM dhiyo jigRtaM puraMdhIrjajastamaryo vanuSAmarAtIH ||

hk transliteration

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

You two, Bṛhaspati and Indra are lords of both celestial and terrestrial treasure; grant riches to theworshipper who praises you; and do you (gods) ever cherish us with blessings.

english translation

bRha॑spate yu॒vamindra॑zca॒ vasvo॑ di॒vyasye॑zAthe u॒ta pArthi॑vasya | dha॒ttaM ra॒yiM stu॑va॒te kI॒raye॑ cidyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || bRhaspate yuvamindrazca vasvo divyasyezAthe uta pArthivasya | dhattaM rayiM stuvate kIraye cidyUyaM pAta svastibhiH sadA naH ||

hk transliteration