Rig Veda

Progress:91.8%

तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति । सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥ तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥

sanskrit

May his powerful brilliant horses, wearing a lustrous form like (that of) the sun, acting together, bring(hither) that Bṛhaspai, in whom strength abides like that of a substantial mansion.

english translation

taM za॒gmAso॑ aru॒SAso॒ azvA॒ bRha॒spatiM॑ saha॒vAho॑ vahanti | saha॑zci॒dyasya॒ nIla॑vatsa॒dhasthaM॒ nabho॒ na rU॒pama॑ru॒SaM vasA॑nAH || taM zagmAso aruSAso azvA bRhaspatiM sahavAho vahanti | sahazcidyasya nIlavatsadhasthaM nabho na rUpamaruSaM vasAnAH ||

hk transliteration