Rig Veda

Progress:81.9%

धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी । प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥ धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥

sanskrit

Permanent in greatness are the births of that Varuṇa who propped up the vast heaven and earth, whoappointed to (their) two-fold (task) the glorious sun and beautiful constellations, who spread out the earth.

english translation

dhIrA॒ tva॑sya mahi॒nA ja॒nUMSi॒ vi yasta॒stambha॒ roda॑sI cidu॒rvI | pra nAka॑mR॒SvaM nu॑nude bR॒hantaM॑ dvi॒tA nakSa॑traM pa॒pratha॑cca॒ bhUma॑ || dhIrA tvasya mahinA janUMSi vi yastastambha rodasI cidurvI | pra nAkamRSvaM nunude bRhantaM dvitA nakSatraM paprathacca bhUma ||

hk transliteration

उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि । किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥ उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि । किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥

sanskrit

When may I in my person n converse with the deity? When may I (be admitted) to the heart of Varuṇa?By what means may he, without displeasure, accept my oblation? When may I, rejoicing in mind, behold thatgiver of felicity?

english translation

u॒ta svayA॑ ta॒nvA॒3॒॑ saM va॑de॒ tatka॒dA nva1॒॑ntarvaru॑Ne bhuvAni | kiM me॑ ha॒vyamahR॑NAno juSeta ka॒dA mR॑LI॒kaM su॒manA॑ a॒bhi khya॑m || uta svayA tanvA saM vade tatkadA nvantarvaruNe bhuvAni | kiM me havyamahRNAno juSeta kadA mRLIkaM sumanA abhi khyam ||

hk transliteration

पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् । स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥ पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥

sanskrit

Desirous of beholding you, Varuṇa, I inquire what is my offence; I have gone to make inquiry of thewise; the sages verily have said the same thing to me: -- this Varuṇa is displeased with you.

english translation

pR॒cche tadeno॑ varuNa di॒dRkSUpo॑ emi ciki॒tuSo॑ vi॒pRccha॑m | sa॒mA॒naminme॑ ka॒vaya॑zcidAhura॒yaM ha॒ tubhyaM॒ varu॑No hRNIte || pRcche tadeno varuNa didRkSUpo emi cikituSo vipRccham | samAnaminme kavayazcidAhurayaM ha tubhyaM varuNo hRNIte ||

hk transliteration

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् । प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥ किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् । प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥

sanskrit

What has that great wickedness been, Varuṇa, that you should seek to destroy the worshiper, yourfriend? Insuperable, resplendent Varuṇa, declare it to me, so that, freed from sin, I may quick approach you with veneration.

english translation

kimAga॑ Asa varuNa॒ jyeSThaM॒ yatsto॒tAraM॒ jighAM॑sasi॒ sakhA॑yam | pra tanme॑ voco dULabha svadhA॒vo'va॑ tvAne॒nA nama॑sA tu॒ra i॑yAm || kimAga Asa varuNa jyeSThaM yatstotAraM jighAMsasi sakhAyam | pra tanme voco dULabha svadhAvo'va tvAnenA namasA tura iyAm ||

hk transliteration

अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभि॑: । अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥ अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः । अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥

sanskrit

Relax (the bonds) imosed by all the ill deeds of our fore-fathers, and those incurred (by the sins) whichwe have committed in our person ns; liberate, royal Varuṇa, like a calf from its tether, Vasiṣṭha like a thiefnourishing the animal (he has stolen).

english translation

ava॑ dru॒gdhAni॒ pitryA॑ sRjA॒ no'va॒ yA va॒yaM ca॑kR॒mA ta॒nUbhi॑: | ava॑ rAjanpazu॒tRpaM॒ na tA॒yuM sR॒jA va॒tsaM na dAmno॒ vasi॑STham || ava drugdhAni pitryA sRjA no'va yA vayaM cakRmA tanUbhiH | ava rAjanpazutRpaM na tAyuM sRjA vatsaM na dAmno vasiSTham ||

hk transliteration