Rig Veda

Progress:82.5%

न स स्वो दक्षो॑ वरुण॒ ध्रुति॒: सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः । अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥ न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः । अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥

sanskrit

It is not our own choice, Varuṇa, not our condition, (that is the cause of our sinning); it is that which isintoxication, wrath, gambling, ignorance; there is a senior in the proximity of the junior; even a dream is aprovocation to sin.

english translation

na sa svo dakSo॑ varuNa॒ dhruti॒: sA surA॑ ma॒nyurvi॒bhIda॑ko॒ aci॑ttiH | asti॒ jyAyA॒nkanI॑yasa upA॒re svapna॑zca॒nedanR॑tasya prayo॒tA || na sa svo dakSo varuNa dhrutiH sA surA manyurvibhIdako acittiH | asti jyAyAnkanIyasa upAre svapnazcanedanRtasya prayotA ||

hk transliteration

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः । अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥ अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः । अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥

sanskrit

Liberated from sin, I may perform diligent service, like a slave, to the divine showerer (of benefits), thesustainer of the world; may he, the divine lord, give intelligence to us who are devoid of understanding; may hewho is most wise, guide the worshipper to wealth.

english translation

araM॑ dA॒so na mI॒LhuSe॑ karANya॒haM de॒vAya॒ bhUrNa॒ye'nA॑gAH | ace॑tayada॒cito॑ de॒vo a॒ryo gRtsaM॑ rA॒ye ka॒vita॑ro junAti || araM dAso na mILhuSe karANyahaM devAya bhUrNaye'nAgAH | acetayadacito devo aryo gRtsaM rAye kavitaro junAti ||

hk transliteration

अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु । शं न॒: क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु । शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May this laudation, food-conferring Varuṇa, be taken to your heart; may success be ours in retainingwhat we have, and in acquiring more; and do you, (deities), ever cherish us with blessings.

english translation

a॒yaM su tubhyaM॑ varuNa svadhAvo hR॒di stoma॒ upa॑zritazcidastu | zaM na॒: kSeme॒ zamu॒ yoge॑ no astu yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || ayaM su tubhyaM varuNa svadhAvo hRdi stoma upazritazcidastu | zaM naH kSeme zamu yoge no astu yUyaM pAta svastibhiH sadA naH ||

hk transliteration