Rig Veda

Progress:79.5%

यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यन्त॑: पृथु॒पर्श॑वो ययुः । दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ॥ युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः । दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥

sanskrit

Indra and Varuṇa, leaders (of rites), contemplating your affinity, and desirous of cattle, the worshippers,armed with large sickles, have proceeded to the east (to cut the sacred grass); destroy, Indra and Varuṇa, yourenemies, whether Dāsās or Āryās and defend Sudāsa with yor protection.

english translation

yu॒vAM na॑rA॒ pazya॑mAnAsa॒ ApyaM॑ prA॒cA ga॒vyanta॑: pRthu॒parza॑vo yayuH | dAsA॑ ca vR॒trA ha॒tamAryA॑Ni ca su॒dAsa॑mindrAvaru॒NAva॑sAvatam || yuvAM narA pazyamAnAsa ApyaM prAcA gavyantaH pRthuparzavo yayuH | dAsA ca vRtrA hatamAryANi ca sudAsamindrAvaruNAvasAvatam ||

hk transliteration

यत्रा॒ नर॑: स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् । यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥ यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् । यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥

sanskrit

Where men assemble with uplifted banners, in whatever conflict, there is something unfavourable;where living beings, looking to heaven, are in fear, there, Indra and Varuṇa, speak tous (encouragement).

english translation

yatrA॒ nara॑: sa॒maya॑nte kR॒tadhva॑jo॒ yasmi॑nnA॒jA bhava॑ti॒ kiM ca॒na pri॒yam | yatrA॒ bhaya॑nte॒ bhuva॑nA sva॒rdRza॒statrA॑ na indrAvaru॒NAdhi॑ vocatam || yatrA naraH samayante kRtadhvajo yasminnAjA bhavati kiM cana priyam | yatrA bhayante bhuvanA svardRzastatrA na indrAvaruNAdhi vocatam ||

hk transliteration

सं भूम्या॒ अन्ता॑ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् । अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ॥ सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥

sanskrit

The ends of the earth are beheld laid waste; the clamour has ascended, Indra and Varuṇa, to heaven;the adversaries of my people approach me; having heard my invocation, come for my defence.

english translation

saM bhUmyA॒ antA॑ dhvasi॒rA a॑dRkSa॒tendrA॑varuNA di॒vi ghoSa॒ Aru॑hat | asthu॒rjanA॑nA॒mupa॒ mAmarA॑tayo॒'rvAgava॑sA havanazru॒tA ga॑tam || saM bhUmyA antA dhvasirA adRkSatendrAvaruNA divi ghoSa Aruhat | asthurjanAnAmupa mAmarAtayo'rvAgavasA havanazrutA gatam ||

hk transliteration

इन्द्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् । ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥ इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् । ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥

sanskrit

Indra and Varuṇa, you protected Sudāsa, overwhelming the yet unassailed Bheda with your fatalweapons; here the prayers of threse Tṛtsus in time of battle, so that my ministration may have borne them fruit.

english translation

indrA॑varuNA va॒dhanA॑bhirapra॒ti bhe॒daM va॒nvantA॒ pra su॒dAsa॑mAvatam | brahmA॑NyeSAM zRNutaM॒ havI॑mani sa॒tyA tRtsU॑nAmabhavatpu॒rohi॑tiH || indrAvaruNA vadhanAbhiraprati bhedaM vanvantA pra sudAsamAvatam | brahmANyeSAM zRNutaM havImani satyA tRtsUnAmabhavatpurohitiH ||

hk transliteration

इन्द्रा॑वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः । यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥ इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः । युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥

sanskrit

Indra and Varuṇa, the murderous (weapons) of my enemy distressme; foes among the malignant(assail me); you two are sovereigns over both (celestial and terrestrial) wealth; protect us therefore, on the day of battle.

english translation

indrA॑varuNAva॒bhyA ta॑panti mA॒ghAnya॒ryo va॒nuSA॒marA॑tayaH | yu॒vaM hi vasva॑ u॒bhaya॑sya॒ rAja॒tho'dha॑ smA no'vataM॒ pArye॑ di॒vi || indrAvaruNAvabhyA tapanti mAghAnyaryo vanuSAmarAtayaH | yuvaM hi vasva ubhayasya rAjatho'dha smA no'vataM pArye divi ||

hk transliteration