Rig Veda

Progress:79.0%

म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् । अजा॑मिम॒न्यः श्न॒थय॑न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥ महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम् । अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥

sanskrit

In honour of (Indra and Varuṇa) the sacrificer and his wife for (the obtaining of) great wealth, confer (bytheir praises) that strength which is peculiar to each of them, and ever-enduring; one of them, (Varuṇa), destroysthe unfriendly man neglecting (his worship); the other, (Indra), with scanty (means), discomfits numerous(enemies).

english translation

ma॒he zu॒lkAya॒ varu॑Nasya॒ nu tvi॒Sa ojo॑ mimAte dhru॒vama॑sya॒ yatsvam | ajA॑mima॒nyaH zna॒thaya॑nta॒mAti॑radda॒bhrebhi॑ra॒nyaH pra vR॑Noti॒ bhUya॑saH || mahe zulkAya varuNasya nu tviSa ojo mimAte dhruvamasya yatsvam | ajAmimanyaH znathayantamAtiraddabhrebhiranyaH pra vRNoti bhUyasaH ||

hk transliteration

न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा॑वरुणा॒ न तप॒: कुत॑श्च॒न । यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥ न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन । यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥

sanskrit

Sin contaminates not, difficulties assail not, nor distress at any time afflicts the mortal, Indra andVaruṇa, to whose sacrifices you, deities, go, and of which you approve; such a man ruin never destroys.

english translation

na tamaMho॒ na du॑ri॒tAni॒ martya॒mindrA॑varuNA॒ na tapa॒: kuta॑zca॒na | yasya॑ devA॒ gaccha॑tho vI॒tho a॑dhva॒raM na taM marta॑sya nazate॒ pari॑hvRtiH || na tamaMho na duritAni martyamindrAvaruNA na tapaH kutazcana | yasya devA gacchatho vItho adhvaraM na taM martasya nazate parihvRtiH ||

hk transliteration

अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः । यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमि॑न्द्रावरुणा॒ नि य॑च्छतम् ॥ अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥

sanskrit

Leaders of rites, come to our presence with divine protection; if you have any regard for me, hear myinvocation; verily your friendship, your affinity, is the source of happiness; grant them, Indra and Varuṇa (untous).

english translation

a॒rvAGna॑rA॒ daivye॒nAva॒sA ga॑taM zRNu॒taM havaM॒ yadi॑ me॒ jujo॑SathaH | yu॒vorhi sa॒khyamu॒ta vA॒ yadApyaM॑ mArDI॒kami॑ndrAvaruNA॒ ni ya॑cchatam || arvAGnarA daivyenAvasA gataM zRNutaM havaM yadi me jujoSathaH | yuvorhi sakhyamuta vA yadApyaM mArDIkamindrAvaruNA ni yacchatam ||

hk transliteration

अ॒स्माक॑मिन्द्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा । यद्वां॒ हव॑न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥ अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा । यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥

sanskrit

Indra and Varuṇa, of irresistible strength, be our preceders in every encounter, for both (past andpresent) worshippers invoke you to defend them iin war, or for the acquisition of sons and grandsons.

english translation

a॒smAka॑mindrAvaruNA॒ bhare॑bhare puroyo॒dhA bha॑vataM kRSTyojasA | yadvAM॒ hava॑nta u॒bhaye॒ adha॑ spR॒dhi nara॑sto॒kasya॒ tana॑yasya sA॒tiSu॑ || asmAkamindrAvaruNA bharebhare puroyodhA bhavataM kRSTyojasA | yadvAM havanta ubhaye adha spRdhi narastokasya tanayasya sAtiSu ||

hk transliteration

अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथ॑: । अ॒व॒ध्रं ज्योति॒रदि॑तेॠता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥ अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । अवध्रं ज्योतिरदितेॠतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥

sanskrit

May Indra, Varuṇa, Mitra and Aryaman grant us wealth and a large and spacious habitation; may thelustre of Aditi, the augmentress of sacrifice, be innoxious to us; we recite the praise of the divine Savitā.

english translation

a॒sme indro॒ varu॑No mi॒tro a॑rya॒mA dyu॒mnaM ya॑cchantu॒ mahi॒ zarma॑ sa॒pratha॑: | a॒va॒dhraM jyoti॒radi॑teRRtA॒vRdho॑ de॒vasya॒ zlokaM॑ savi॒turma॑nAmahe || asme indro varuNo mitro aryamA dyumnaM yacchantu mahi zarma saprathaH | avadhraM jyotiraditeRRtAvRdho devasya zlokaM saviturmanAmahe ||

hk transliteration