Rig Veda

Progress:79.7%

यत्रा॒ नर॑: स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् । यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥ यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् । यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥

sanskrit

Where men assemble with uplifted banners, in whatever conflict, there is something unfavourable;where living beings, looking to heaven, are in fear, there, Indra and Varuṇa, speak tous (encouragement).

english translation

yatrA॒ nara॑: sa॒maya॑nte kR॒tadhva॑jo॒ yasmi॑nnA॒jA bhava॑ti॒ kiM ca॒na pri॒yam | yatrA॒ bhaya॑nte॒ bhuva॑nA sva॒rdRza॒statrA॑ na indrAvaru॒NAdhi॑ vocatam || yatrA naraH samayante kRtadhvajo yasminnAjA bhavati kiM cana priyam | yatrA bhayante bhuvanA svardRzastatrA na indrAvaruNAdhi vocatam ||

hk transliteration