Rig Veda

Progress:75.3%

ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यत॒॒ वसि॑ष्ठैः । दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः । दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Uṣas, the object of the sincere praises of the worshipper, is glorified when dawning, by the Vasiṣṭhasbestowing upon us far-famed riches; do you (gods), ever cherish us with blessings.

english translation

e॒SA ne॒trI rAdha॑saH sU॒nRtA॑nAmu॒SA u॒cchantI॑ ribhyata॒॒ vasi॑SThaiH | dI॒rgha॒zrutaM॑ ra॒yima॒sme dadhA॑nA yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || eSA netrI rAdhasaH sUnRtAnAmuSA ucchantI ribhyate vasiSThaiH | dIrghazrutaM rayimasme dadhAnA yUyaM pAta svastibhiH sadA naH ||

hk transliteration