Rig Veda

Progress:75.1%

प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुध॑: सुभगे तुष्टु॒वांस॑: । गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोष॑: सुजाते प्रथ॒मा ज॑रस्व ॥ प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥

sanskrit

Auspicious Uṣas, the Vasiṣṭhas, waking at dawn; and praising you, glorify you, glorify you with hymns;Uṣas, who are the conductress of the cattle (to pasture), the bestower of food, dawn upon us; shine, well-bornUṣas, the first (of the gods).

english translation

prati॑ tvA॒ stomai॑rILate॒ vasi॑SThA uSa॒rbudha॑: subhage tuSTu॒vAMsa॑: | gavAM॑ ne॒trI vAja॑patnI na u॒cchoSa॑: sujAte pratha॒mA ja॑rasva || prati tvA stomairILate vasiSThA uSarbudhaH subhage tuSTuvAMsaH | gavAM netrI vAjapatnI na ucchoSaH sujAte prathamA jarasva ||

hk transliteration

ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यत॒॒ वसि॑ष्ठैः । दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः । दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Uṣas, the object of the sincere praises of the worshipper, is glorified when dawning, by the Vasiṣṭhasbestowing upon us far-famed riches; do you (gods), ever cherish us with blessings.

english translation

e॒SA ne॒trI rAdha॑saH sU॒nRtA॑nAmu॒SA u॒cchantI॑ ribhyata॒॒ vasi॑SThaiH | dI॒rgha॒zrutaM॑ ra॒yima॒sme dadhA॑nA yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || eSA netrI rAdhasaH sUnRtAnAmuSA ucchantI ribhyate vasiSThaiH | dIrghazrutaM rayimasme dadhAnA yUyaM pAta svastibhiH sadA naH ||

hk transliteration