Rig Veda

Progress:74.6%

उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् । क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥ उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥

sanskrit

The divine Savitā, the leader of all, sends upwards the immortal, all- benefiting light; the eye of thegods has been manifested for (the celebration of) religious rites; the Dawn has made all creatures visible.

english translation

udu॒ jyoti॑ra॒mRtaM॑ vi॒zvaja॑nyaM vi॒zvAna॑raH savi॒tA de॒vo a॑zret | kratvA॑ de॒vAnA॑majaniSTa॒ cakSu॑rA॒vira॑ka॒rbhuva॑naM॒ vizva॑mu॒SAH || udu jyotiramRtaM vizvajanyaM vizvAnaraH savitA devo azret | kratvA devAnAmajaniSTa cakSurAvirakarbhuvanaM vizvamuSAH ||

hk transliteration

प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः । अभू॑दु के॒तुरु॒षस॑: पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्य॑: ॥ प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः । अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥

sanskrit

The paths that lead to the gods are beheld by me, innocuous and glorious with light; the banner ofUṣas is displayed in the east, she comes to the west, rising above high places.

english translation

pra me॒ panthA॑ deva॒yAnA॑ adRzra॒nnama॑rdhanto॒ vasu॑bhi॒riSkR॑tAsaH | abhU॑du ke॒turu॒Sasa॑: pu॒rastA॑tpratI॒cyAgA॒dadhi॑ ha॒rmyebhya॑: || pra me panthA devayAnA adRzrannamardhanto vasubhiriSkRtAsaH | abhUdu keturuSasaH purastAtpratIcyAgAdadhi harmyebhyaH ||

hk transliteration

तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य । यत॒: परि॑ जा॒र इ॑वा॒चर॒न्त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥ तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य । यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥

sanskrit

Many are the days that have dawned before the rising of the sun, on which you, Uṣas, have beenbeheld like a wife going to an inconstant husband, and not like one deserting him.

english translation

tAnIdahA॑ni bahu॒lAnyA॑sa॒nyA prA॒cIna॒mudi॑tA॒ sUrya॑sya | yata॒: pari॑ jA॒ra i॑vA॒cara॒ntyuSo॑ dadR॒kSe na puna॑rya॒tIva॑ || tAnIdahAni bahulAnyAsanyA prAcInamuditA sUryasya | yataH pari jAra ivAcarantyuSo dadRkSe na punaryatIva ||

hk transliteration

त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वय॑: पू॒र्व्यास॑: । गू॒ळ्हं ज्योति॑: पि॒तरो॒ अन्व॑विन्दन्त्स॒त्यम॑न्त्रा अजनयन्नु॒षास॑म् ॥ त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः । गूळ्हं ज्योतिः पितरो अन्वविन्दन्त्सत्यमन्त्रा अजनयन्नुषासम् ॥

sanskrit

Those ancient sages, our ancestors, observant of truth, rejoicing together with the gods, discovered thehidden ligh, and, reciters of sincere prayers, they genitive rated the Dawn.

english translation

ta idde॒vAnAM॑ sadha॒mAda॑ AsannR॒tAvA॑naH ka॒vaya॑: pU॒rvyAsa॑: | gU॒LhaM jyoti॑: pi॒taro॒ anva॑vindantsa॒tyama॑ntrA ajanayannu॒SAsa॑m || ta iddevAnAM sadhamAda AsannRtAvAnaH kavayaH pUrvyAsaH | gULhaM jyotiH pitaro anvavindantsatyamantrA ajanayannuSAsam ||

hk transliteration

स॒मा॒न ऊ॒र्वे अधि॒ संग॑तास॒: सं जा॑नते॒ न य॑तन्ते मि॒थस्ते । ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥ समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते । ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥

sanskrit

When the common herd (of cattle had been stolen) then, associating, they concurred, nor mutuallycontended; they obstructed not the sacrifices of the gods, but, unoffending, proceeded with the light (they had recovered).

english translation

sa॒mA॒na U॒rve adhi॒ saMga॑tAsa॒: saM jA॑nate॒ na ya॑tante mi॒thaste | te de॒vAnAM॒ na mi॑nanti vra॒tAnyama॑rdhanto॒ vasu॑bhi॒ryAda॑mAnAH || samAna Urve adhi saMgatAsaH saM jAnate na yatante mithaste | te devAnAM na minanti vratAnyamardhanto vasubhiryAdamAnAH ||

hk transliteration