Rig Veda

Progress:69.2%

आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वै॑: । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥ आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः । घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥

sanskrit

May your golden chariot, drawn by your vigorous horses, blocking up heaven and earth, come to us,following the track of the waters, radiant with (glowing) wheels, laden with viands, the protector of men, the receptacle of food.

english translation

A vAM॒ ratho॒ roda॑sI badbadhA॒no hi॑ra॒Nyayo॒ vRSa॑bhiryA॒tvazvai॑: | ghR॒tava॑rtaniH pa॒vibhI॑ rucA॒na i॒SAM vo॒LhA nR॒pati॑rvA॒jinI॑vAn || A vAM ratho rodasI badbadhAno hiraNyayo vRSabhiryAtvazvaiH | ghRtavartaniH pavibhI rucAna iSAM voLhA nRpatirvAjinIvAn ||

hk transliteration

स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा॑ त्रिवन्धु॒रो मन॒सा या॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्ती॒: कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥ स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥

sanskrit

Renowned among the five orders of beings, furnished with three benches, harnessed at will, may itcome hither; that (vehicle) wherewith you repair to devout mortals, whatsoever, Aśvins, directing your course.

english translation

sa pa॑prathA॒no a॒bhi paJca॒ bhUmA॑ trivandhu॒ro mana॒sA yA॑tu yu॒ktaH | vizo॒ yena॒ gaccha॑tho deva॒yantI॒: kutrA॑ ci॒dyAma॑mazvinA॒ dadhA॑nA || sa paprathAno abhi paJca bhUmA trivandhuro manasA yAtu yuktaH | vizo yena gacchatho devayantIH kutrA cidyAmamazvinA dadhAnA ||

hk transliteration

स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः । वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ॥ स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः । वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥

sanskrit

Well-horsed and celebrated, come, Aśvins, to our presence; drink, Dasras, the sweet plural dge; yourchariot, conveying you, with your spouse, furrows with its two wheels the extremities of the sky.

english translation

svazvA॑ ya॒zasA yA॑tama॒rvAgdasrA॑ ni॒dhiM madhu॑mantaM pibAthaH | vi vAM॒ ratho॑ va॒dhvA॒3॒॑ yAda॑mA॒no'ntA॑ndi॒vo bA॑dhate varta॒nibhyA॑m || svazvA yazasA yAtamarvAgdasrA nidhiM madhumantaM pibAthaH | vi vAM ratho vadhvA yAdamAno'ntAndivo bAdhate vartanibhyAm ||

hk transliteration

यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायाम् । यद्दे॑व॒यन्त॒मव॑थ॒: शची॑भि॒: परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥ युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥

sanskrit

The daughter of Sūrya made choice of your chariot at the approach of night; you defend the devoutworshipper by your deeds, when the resplendent (sacrificial) food proceeds to you to secure your protection.

english translation

yu॒voH zriyaM॒ pari॒ yoSA॑vRNIta॒ sUro॑ duhi॒tA pari॑takmyAyAm | yadde॑va॒yanta॒mava॑tha॒: zacI॑bhi॒: pari॑ ghraM॒samo॒manA॑ vAM॒ vayo॑ gAt || yuvoH zriyaM pari yoSAvRNIta sUro duhitA paritakmyAyAm | yaddevayantamavathaH zacIbhiH pari ghraMsamomanA vAM vayo gAt ||

hk transliteration

यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒: शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥ यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥

sanskrit

Riders in the chariot, Aśvin, come for our participation and welfare to this our sacrifice, at the dawn ofday, with that chariot which is clothed in radiance, and which, when harnessed, traverses its (appointed) road.

english translation

yo ha॒ sya vAM॑ rathirA॒ vasta॑ u॒srA ratho॑ yujA॒naH pa॑ri॒yAti॑ va॒rtiH | tena॑ na॒: zaM yoru॒Saso॒ vyu॑STau॒ nya॑zvinA vahataM ya॒jJe a॒smin || yo ha sya vAM rathirA vasta usrA ratho yujAnaH pariyAti vartiH | tena naH zaM yoruSaso vyuSTau nyazvinA vahataM yajJe asmin ||

hk transliteration