Rig Veda

Progress:69.8%

नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् । पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हव॑न्ते॒ मा वा॑म॒न्ये नि य॑मन्देव॒यन्त॑: ॥ नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् । पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥

sanskrit

Leaders of rites, like (thirsty) cattle, thirsting for the radiant (Soma), hasten today to our sacrifice; inmany ceremonies do the pious propitiate you with praises; let not other devout worshippers detain you.

english translation

narA॑ gau॒reva॑ vi॒dyutaM॑ tRSA॒NAsmAka॑ma॒dya sava॒nopa॑ yAtam | pu॒ru॒trA hi vAM॑ ma॒tibhi॒rhava॑nte॒ mA vA॑ma॒nye ni ya॑mandeva॒yanta॑: || narA gaureva vidyutaM tRSANAsmAkamadya savanopa yAtam | purutrA hi vAM matibhirhavante mA vAmanye ni yamandevayantaH ||

hk transliteration

यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रय॑न्ता ॥ युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः । पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥

sanskrit

You bore up Bhujyu, Aśvins, from the waters, when cast into the sea, bearing him to shore by yourexertions with your undecaying, unwearied, unharassed horses.

english translation

yu॒vaM bhu॒jyumava॑viddhaM samu॒dra udU॑hathu॒rarNa॑so॒ asri॑dhAnaiH | pa॒ta॒tribhi॑razra॒maira॑vya॒thibhi॑rdaM॒sanA॑bhirazvinA pA॒raya॑ntA || yuvaM bhujyumavaviddhaM samudra udUhathurarNaso asridhAnaiH | patatribhirazramairavyathibhirdaMsanAbhirazvinA pArayantA ||

hk transliteration

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् । धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Ever youthful Aśvins, hear today this my invocation; come, Aśvins, to the dwelling where the oblation isprepared, grant wealth (to the offerer), elevate the worshipper, and do you ever cherish us with blessings.

english translation

nU me॒ hava॒mA zR॑NutaM yuvAnA yAsi॒STaM va॒rtira॑zvinA॒virA॑vat | dha॒ttaM ratnA॑ni॒ jara॑taM ca sU॒rInyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU me havamA zRNutaM yuvAnA yAsiSTaM vartirazvinAvirAvat | dhattaM ratnAni jarataM ca sUrInyUyaM pAta svastibhiH sadA naH ||

hk transliteration