Rig Veda

Progress:68.7%

उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे । अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥ उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे । अधि यद्वर्प इतऊति धत्थः ॥

sanskrit

Such was your benevolence, Aśvins, to Cyavana, praising and offering oblations, that you in requitalrescued his body from departure.

english translation

u॒ta tyadvAM॑ jura॒te a॑zvinA bhU॒ccyavA॑nAya pra॒tItyaM॑ havi॒rde | adhi॒ yadvarpa॑ i॒taU॑ti dha॒tthaH || uta tyadvAM jurate azvinA bhUccyavAnAya pratItyaM havirde | adhi yadvarpa itaUti dhatthaH ||

hk transliteration

उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे । निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकु॑: ॥ उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे । निरीं पर्षदरावा यो युवाकुः ॥

sanskrit

When faithless friends had abandoned Bhujyu in the midst of the ocean, you brought him to shore,devoted to and relying upon you.

english translation

u॒ta tyaM bhu॒jyuma॑zvinA॒ sakhA॑yo॒ madhye॑ jahurdu॒revA॑saH samu॒dre | nirIM॑ parSa॒darA॑vA॒ yo yu॒vAku॑: || uta tyaM bhujyumazvinA sakhAyo madhye jahurdurevAsaH samudre | nirIM parSadarAvA yo yuvAkuH ||

hk transliteration

वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना । याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥ वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना । यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥

sanskrit

You have granted (his desires) to Vṛka, exhausted by his devotions; when called upon you havelistened to Śayu; you are they who have filled the barren cow (with milk) as (a river) with water; you have(endowed her) with strength, Aśvins, by your deeds.

english translation

vRkA॑ya ci॒jjasa॑mAnAya zaktamu॒ta zru॑taM za॒yave॑ hU॒yamA॑nA | yAva॒ghnyAmapi॑nvatama॒po na sta॒ryaM॑ ciccha॒ktya॑zvinA॒ zacI॑bhiH || vRkAya cijjasamAnAya zaktamuta zrutaM zayave hUyamAnA | yAvaghnyAmapinvatamapo na staryaM cicchaktyazvinA zacIbhiH ||

hk transliteration

ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ । इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा । इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

This your devoted worshipper, wwaking before the dawn, praises with hymns; nourish him with food,and let the cow (nourish him) with her milk; and do you ever cherish us with blessings.

english translation

e॒Sa sya kA॒rurja॑rate sU॒ktairagre॑ budhA॒na u॒SasAM॑ su॒manmA॑ | i॒SA taM va॑rdhada॒ghnyA payo॑bhiryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || eSa sya kArurjarate sUktairagre budhAna uSasAM sumanmA | iSA taM vardhadaghnyA payobhiryUyaM pAta svastibhiH sadA naH ||

hk transliteration