Rig Veda

Progress:69.0%

वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना । याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥ वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना । यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥

sanskrit

You have granted (his desires) to Vṛka, exhausted by his devotions; when called upon you havelistened to Śayu; you are they who have filled the barren cow (with milk) as (a river) with water; you have(endowed her) with strength, Aśvins, by your deeds.

english translation

vRkA॑ya ci॒jjasa॑mAnAya zaktamu॒ta zru॑taM za॒yave॑ hU॒yamA॑nA | yAva॒ghnyAmapi॑nvatama॒po na sta॒ryaM॑ ciccha॒ktya॑zvinA॒ zacI॑bhiH || vRkAya cijjasamAnAya zaktamuta zrutaM zayave hUyamAnA | yAvaghnyAmapinvatamapo na staryaM cicchaktyazvinA zacIbhiH ||

hk transliteration