Rig Veda

Progress:64.1%

प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् । ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥ प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् । ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥

sanskrit

When the sun has risen, I invoke Mitra and you, Varuṇa, of pure vigour, whose imperishable andsuperior might is triumphant in the crowded conflict over all enemies.

english translation

prati॑ vAM॒ sUra॒ udi॑te sU॒ktairmi॒traM hu॑ve॒ varu॑NaM pU॒tada॑kSam | yayo॑rasu॒rya1॒॑makSi॑taM॒ jyeSThaM॒ vizva॑sya॒ yAma॑nnA॒citA॑ jiga॒tnu || prati vAM sUra udite sUktairmitraM huve varuNaM pUtadakSam | yayorasuryamakSitaM jyeSThaM vizvasya yAmannAcitA jigatnu ||

hk transliteration

ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता न॑: क्षि॒तीः क॑रतमू॒र्जय॑न्तीः । अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥ ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः । अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥

sanskrit

They verily are mighty among the gods; they are rulers; they bestow upon us a numerous posterity;may we obtain from you, Mitra and Varuṇa, whether on earth or in heaven, and whereever the (passing) daysmay preserve us.

english translation

tA hi de॒vAnA॒masu॑rA॒ tAva॒ryA tA na॑: kSi॒tIH ka॑ratamU॒rjaya॑ntIH | a॒zyAma॑ mitrAvaruNA va॒yaM vAM॒ dyAvA॑ ca॒ yatra॑ pI॒paya॒nnahA॑ ca || tA hi devAnAmasurA tAvaryA tA naH kSitIH karatamUrjayantIH | azyAma mitrAvaruNA vayaM vAM dyAvA ca yatra pIpayannahA ca ||

hk transliteration

ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥ ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥

sanskrit

Holders are you of many fetters, barriers against the irreligious, invincible by hostile mortals; may wecross over all the danger, Mitra and Varuṇa, by the path of sacrifice, to you, as (we cross over) water by a boat.

english translation

tA bhUri॑pAzA॒vanR॑tasya॒ setU॑ dura॒tyetU॑ ri॒pave॒ martyA॑ya | R॒tasya॑ mitrAvaruNA pa॒thA vA॑ma॒po na nA॒vA du॑ri॒tA ta॑rema || tA bhUripAzAvanRtasya setU duratyetU ripave martyAya | Rtasya mitrAvaruNA pathA vAmapo na nAvA duritA tarema ||

hk transliteration

आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारो॑: ॥ आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः । प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥

sanskrit

Come, Mitra and Varuṇa, to our offered oblation sprinkle our plural ce of sacrifice with water and withviands (who) in this world (may present to you such) excellent (donations) that you may (thereby be induced to)gratify mankind with celestial and beautiful water.

english translation

A no॑ mitrAvaruNA ha॒vyaju॑STiM ghR॒tairgavyU॑timukSata॒miLA॑bhiH | prati॑ vA॒matra॒ vara॒mA janA॑ya pRNI॒tamu॒dno di॒vyasya॒ cAro॑: || A no mitrAvaruNA havyajuSTiM ghRtairgavyUtimukSatamiLAbhiH | prati vAmatra varamA janAya pRNItamudno divyasya cAroH ||

hk transliteration

ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Varuṇa and Mitra, this praise, pure as the Soma libation, has been offered to you, and also, Aryaman(to you); protect our rites; be awake to our praises; and do you ever cherish us with blessings.

english translation

e॒Sa stomo॑ varuNa mitra॒ tubhyaM॒ soma॑: zu॒kro na vA॒yave॑'yAmi | a॒vi॒STaM dhiyo॑ jigR॒taM puraM॑dhIryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || eSa stomo varuNa mitra tubhyaM somaH zukro na vAyave'yAmi | aviSTaM dhiyo jigRtaM puraMdhIryUyaM pAta svastibhiH sadA naH ||

hk transliteration