Rig Veda

Progress:63.5%

दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् । ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥ दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् । हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥

sanskrit

Ruling over the water that are in heaven and earth, impelled by you, (the clouds) assume the form ofrain may the auspiciously manifested Mitra, the royal Aryaman, the powerul Varuṇa, accept our oblation.

english translation

di॒vi kSaya॑ntA॒ raja॑saH pRthi॒vyAM pra vAM॑ ghR॒tasya॑ ni॒rNijo॑ dadIran | ha॒vyaM no॑ mi॒tro a॑rya॒mA sujA॑to॒ rAjA॑ sukSa॒tro varu॑No juSanta || divi kSayantA rajasaH pRthivyAM pra vAM ghRtasya nirNijo dadIran | havyaM no mitro aryamA sujAto rAjA sukSatro varuNo juSanta ||

hk transliteration

आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् । इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥ आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥

sanskrit

Sovereigns, mighty preservers of water, powerful lords of rivers, come to our presence; send down tous munificent Mitra and Varuṇa, from the firmament, sustenance and rain.

english translation

A rA॑jAnA maha Rtasya gopA॒ sindhu॑patI kSatriyA yAtama॒rvAk | iLAM॑ no mitrAvaruNo॒ta vR॒STimava॑ di॒va i॑nvataM jIradAnU || A rAjAnA maha Rtasya gopA sindhupatI kSatriyA yAtamarvAk | iLAM no mitrAvaruNota vRSTimava diva invataM jIradAnU ||

hk transliteration

मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु । ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥ मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु । ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥

sanskrit

May Mitra, Varuṇa, the divine Aryaman, conduct us by the most practicable paths, then, (when wedesire their guidance), accordingly as Aryaman promises to the liberal donor (of oblations), may we, enjoying theprotection of the gods, rejoice in abundance, together with posterity.

english translation

mi॒trastanno॒ varu॑No de॒vo a॒ryaH pra sAdhi॑SThebhiH pa॒thibhi॑rnayantu | brava॒dyathA॑ na॒ Ada॒riH su॒dAsa॑ i॒SA ma॑dema sa॒ha de॒vago॑pAH || mitrastanno varuNo devo aryaH pra sAdhiSThebhiH pathibhirnayantu | bravadyathA na AdariH sudAsa iSA madema saha devagopAH ||

hk transliteration

यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च । उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥ यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च । उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥

sanskrit

Mitra and Varuṇa, bedew with water him who fabricates your chariot in his mind, offering high praise,the people well affected towards him.

english translation

yo vAM॒ gartaM॒ mana॑sA॒ takSa॑de॒tamU॒rdhvAM dhI॒tiM kR॒Nava॑ddhA॒raya॑cca | u॒kSethAM॑ mitrAvaruNA ghR॒tena॒ tA rA॑jAnA sukSi॒tIsta॑rpayethAm || yo vAM gartaM manasA takSadetamUrdhvAM dhItiM kRNavaddhArayacca | ukSethAM mitrAvaruNA ghRtena tA rAjAnA sukSitIstarpayethAm ||

hk transliteration

ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Varuṇa and Mitra, this praise, pure as the Soma libation, has been offered to you, and also, Aryaman,(to you); protect our rites; be awake to our praises; and do you ever cherish us with blessings.

english translation

e॒Sa stomo॑ varuNa mitra॒ tubhyaM॒ soma॑: zu॒kro na vA॒yave॑'yAmi | a॒vi॒STaM dhiyo॑ jigR॒taM puraM॑dhIryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || eSa stomo varuNa mitra tubhyaM somaH zukro na vAyave'yAmi | aviSTaM dhiyo jigRtaM puraMdhIryUyaM pAta svastibhiH sadA naH ||

hk transliteration