Rig Veda

Progress:64.6%

ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Varuṇa and Mitra, this praise, pure as the Soma libation, has been offered to you, and also, Aryaman(to you); protect our rites; be awake to our praises; and do you ever cherish us with blessings.

english translation

e॒Sa stomo॑ varuNa mitra॒ tubhyaM॒ soma॑: zu॒kro na vA॒yave॑'yAmi | a॒vi॒STaM dhiyo॑ jigR॒taM puraM॑dhIryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || eSa stomo varuNa mitra tubhyaM somaH zukro na vAyave'yAmi | aviSTaM dhiyo jigRtaM puraMdhIryUyaM pAta svastibhiH sadA naH ||

hk transliteration