Rig Veda

Progress:59.8%

यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् । व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्त॑: ॥ यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् । वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥

sanskrit

Sūrya, when rising today, declare the truḥ to Mitra and Varuṇa, that we are void of sin; may we, Aditi,be (approved of) among the gods; praising you, Aryaman, may we be dear to you.

english translation

yada॒dya sU॑rya॒ bravo'nA॑gA u॒dyanmi॒trAya॒ varu॑NAya sa॒tyam | va॒yaM de॑va॒trAdi॑te syAma॒ tava॑ pri॒yAso॑ aryamangR॒Nanta॑: || yadadya sUrya bravo'nAgA udyanmitrAya varuNAya satyam | vayaM devatrAdite syAma tava priyAso aryamangRNantaH ||

hk transliteration

ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥ एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् । विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥

sanskrit

This Sūrya, the beholder of man, rises, Mitra and Varuṇa, upon both (heaven and earth), moving (inthe sky); he who is the preserver of all that is stationary or moveable, witnessing the upright acts or the sins of mortals.

english translation

e॒Sa sya mi॑trAvaruNA nR॒cakSA॑ u॒bhe ude॑ti॒ sUryo॑ a॒bhi jman | vizva॑sya sthA॒turjaga॑tazca go॒pA R॒ju marte॑Su vRji॒nA ca॒ pazya॑n || eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman | vizvasya sthAturjagatazca gopA Rju marteSu vRjinA ca pazyan ||

hk transliteration

अयु॑क्त स॒प्त ह॒रित॑: स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताची॑: । धामा॑नि मित्रावरुणा यु॒वाकु॒: सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥ अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः । धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥

sanskrit

He has harnessed his seven bay steeds, Mitra and Varuṇa, (to come) from your commondwelling-plural ce, (the firmament); the horses that, shedding water, convey that Sūrya who, friendly to you both,(contemplates all) regions, and looks carefully upon living creatures as (a herdsman) upon the herd.

english translation

ayu॑kta sa॒pta ha॒rita॑: sa॒dhasthA॒dyA IM॒ vaha॑nti॒ sUryaM॑ ghR॒tAcI॑: | dhAmA॑ni mitrAvaruNA yu॒vAku॒: saM yo yU॒theva॒ jani॑mAni॒ caSTe॑ || ayukta sapta haritaH sadhasthAdyA IM vahanti sUryaM ghRtAcIH | dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni caSTe ||

hk transliteration

उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्ण॑: । यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑: ॥ उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः । यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥

sanskrit

For yo, (Mitra and Varuṇa), the sweet-flavoured viands have been prepared; the sun has ascended theshining firmament, for whom the Ādityas and the consentient Mitra, Varuṇa, Aryaman make ready paths.

english translation

udvAM॑ pR॒kSAso॒ madhu॑manto asthu॒rA sUryo॑ aruhacchu॒kramarNa॑: | yasmA॑ Adi॒tyA adhva॑no॒ rada॑nti mi॒tro a॑rya॒mA varu॑NaH sa॒joSA॑: || udvAM pRkSAso madhumanto asthurA sUryo aruhacchukramarNaH | yasmA AdityA adhvano radanti mitro aryamA varuNaH sajoSAH ||

hk transliteration

इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ । इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मास॑: पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥ इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति । इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥

sanskrit

These (deities), Mitra, Aryaman, Varuṇa, are the detecters of much untruth; these unconquered sons ofAditi, dispensers of happiness, are magnified in the hall of sacrifice.

english translation

i॒me ce॒tAro॒ anR॑tasya॒ bhUre॑rmi॒tro a॑rya॒mA varu॑No॒ hi santi॑ | i॒ma R॒tasya॑ vAvRdhurduro॒Ne za॒gmAsa॑: pu॒trA adi॑te॒rada॑bdhAH || ime cetAro anRtasya bhUrermitro aryamA varuNo hi santi | ima Rtasya vAvRdhurduroNe zagmAsaH putrA aditeradabdhAH ||

hk transliteration