Rig Veda

Progress:60.4%

इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षै॑: । अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंह॑: सु॒पथा॑ नयन्ति ॥ इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः । अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥

sanskrit

These, the unsubdued Mitra, Varuṇa and Aryaman, animate with energies the unconscious (sleepers);repairing tot he intelligent performer (of pious acts), they lead (him), by safe pahs (to heaven), removing alliniquity.

english translation

i॒me mi॒tro varu॑No dU॒LabhA॑so'ce॒tasaM॑ ciccitayanti॒ dakSai॑: | api॒ kratuM॑ su॒ceta॑saM॒ vata॑ntasti॒razci॒daMha॑: su॒pathA॑ nayanti || ime mitro varuNo dULabhAso'cetasaM ciccitayanti dakSaiH | api kratuM sucetasaM vatantastirazcidaMhaH supathA nayanti ||

hk transliteration

इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति । प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥ इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति । प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥

sanskrit

(Beholding) with unclosing eyes, and cognizant (of the things) of heaven and earth, they conduct theignorant man (to duty); in the lowes depth of the river, (through them), there is a bottom; may they lead us to theopposite shore of the vast expanse.

english translation

i॒me di॒vo ani॑miSA pRthi॒vyAzci॑ki॒tvAMso॑ ace॒tasaM॑ nayanti | pra॒vrA॒je ci॑nna॒dyo॑ gA॒dhama॑sti pA॒raM no॑ a॒sya vi॑Spi॒tasya॑ parSan || ime divo animiSA pRthivyAzcikitvAMso acetasaM nayanti | pravrAje cinnadyo gAdhamasti pAraM no asya viSpitasya parSan ||

hk transliteration

यद्गो॒पाव॒ददि॑ति॒: शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ । तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥ यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे । तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥

sanskrit

Including our sons and grandsons in that preserving and auspicious felicity which Aditi, Mitra andVaruṇa confer upon the liberal donor (of the oblation), may we never, acting precipitately, incur the displeasureof the deities.

english translation

yadgo॒pAva॒dadi॑ti॒: zarma॑ bha॒draM mi॒tro yaccha॑nti॒ varu॑NaH su॒dAse॑ | tasmi॒nnA to॒kaM tana॑yaM॒ dadhA॑nA॒ mA ka॑rma deva॒heLa॑naM turAsaH || yadgopAvadaditiH zarma bhadraM mitro yacchanti varuNaH sudAse | tasminnA tokaM tanayaM dadhAnA mA karma devaheLanaM turAsaH ||

hk transliteration

अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिप॒: काश्चि॑द्वरुण॒ध्रुत॒: सः । परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥ अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः । परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥

sanskrit

Let my adversary desecrate the altar by (ill-expressed) praises; repelled by Varuṇa, may he (undergo)various sufferings; may Aryaman defend us from those who hate us; confer, showerers (of benefits), a vastregion upon the liberal donor (of oblations).

english translation

ava॒ vediM॒ hotrA॑bhiryajeta॒ ripa॒: kAzci॑dvaruNa॒dhruta॒: saH | pari॒ dveSo॑bhirarya॒mA vR॑NaktU॒ruM su॒dAse॑ vRSaNA u lo॒kam || ava vediM hotrAbhiryajeta ripaH kAzcidvaruNadhrutaH saH | pari dveSobhiraryamA vRNaktUruM sudAse vRSaNA u lokam ||

hk transliteration

स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते । यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥ सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते । युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥

sanskrit

The association of these (three deities) is of mysterious lustre; by their secret strength they overcome(all enemies); showerers (of benefits), through fear (of you our opponents) are trembling; have mercy upon us inthe mightiness of your strength.

english translation

sa॒svazci॒ddhi samR॑tistve॒Sye॑SAmapI॒cye॑na॒ saha॑sA॒ saha॑nte | yu॒Smadbhi॒yA vR॑SaNo॒ reja॑mAnA॒ dakSa॑sya cinmahi॒nA mR॒LatA॑ naH || sasvazciddhi samRtistveSyeSAmapIcyena sahasA sahante | yuSmadbhiyA vRSaNo rejamAnA dakSasya cinmahinA mRLatA naH ||

hk transliteration