Rig Veda

Progress:61.0%

यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः । सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥ यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः । सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥

sanskrit

These munificent (deities) conjointly accept the praise of the worshipper, and bestow a spaciousmansion for a dwelling upon him who, for the sake of food and excellent riches, devotes his mind to your glorification.

english translation

yo brahma॑Ne suma॒timA॒yajA॑te॒ vAja॑sya sA॒tau pa॑ra॒masya॑ rA॒yaH | sIkSa॑nta ma॒nyuM ma॒ghavA॑no a॒rya u॒ru kSayA॑ya cakrire su॒dhAtu॑ || yo brahmaNe sumatimAyajAte vAjasya sAtau paramasya rAyaH | sIkSanta manyuM maghavAno arya uru kSayAya cakrire sudhAtu ||

hk transliteration

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि । विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Excellent Mitra and Varuṇa, to you this adoration at sacrifices is addressed; remove from us alldifficulties, and ever cherish us with blessings.

english translation

i॒yaM de॑va pu॒rohi॑tiryu॒vabhyAM॑ ya॒jJeSu॑ mitrAvaruNAvakAri | vizvA॑ni du॒rgA pi॑pRtaM ti॒ro no॑ yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || iyaM deva purohitiryuvabhyAM yajJeSu mitrAvaruNAvakAri | vizvAni durgA pipRtaM tiro no yUyaM pAta svastibhiH sadA naH ||

hk transliteration