Rig Veda

Progress:59.9%

ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥ एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् । विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥

sanskrit

This Sūrya, the beholder of man, rises, Mitra and Varuṇa, upon both (heaven and earth), moving (inthe sky); he who is the preserver of all that is stationary or moveable, witnessing the upright acts or the sins of mortals.

english translation

e॒Sa sya mi॑trAvaruNA nR॒cakSA॑ u॒bhe ude॑ti॒ sUryo॑ a॒bhi jman | vizva॑sya sthA॒turjaga॑tazca go॒pA R॒ju marte॑Su vRji॒nA ca॒ pazya॑n || eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman | vizvasya sthAturjagatazca gopA Rju marteSu vRjinA ca pazyan ||

hk transliteration