Rig Veda

Progress:7.7%

तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व । वैश्वा॑नर॒ महि॑ न॒: शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषा॑: ॥ तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥

sanskrit

Bestow upon us who are affluent (in offerings), Agni, ample riches and renowned strength; associatedwith the Rudras, with the Vasus, grant us, Agni Vaiśvānara, infinite happiness.

english translation

taM no॑ agne ma॒ghava॑dbhyaH puru॒kSuM ra॒yiM ni vAjaM॒ zrutyaM॑ yuvasva | vaizvA॑nara॒ mahi॑ na॒: zarma॑ yaccha ru॒drebhi॑ragne॒ vasu॑bhiH sa॒joSA॑: || taM no agne maghavadbhyaH purukSuM rayiM ni vAjaM zrutyaM yuvasva | vaizvAnara mahi naH zarma yaccha rudrebhiragne vasubhiH sajoSAH ||

hk transliteration