Rig Veda

Progress:7.6%

ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः । यया॒ राध॒: पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥ तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः । यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥

sanskrit

Send to us, Agni, (who are) Vaiśvānara Jātavedas, that brilliant sustenance whereby you conferwealth, and (grant), all-desired Agni, abundant food to the mortal, the donor (of the oblation).

english translation

tAma॑gne a॒sme iSa॒mera॑yasva॒ vaizvA॑nara dyu॒matIM॑ jAtavedaH | yayA॒ rAdha॒: pinva॑si vizvavAra pR॒thu zravo॑ dA॒zuSe॒ martyA॑ya || tAmagne asme iSamerayasva vaizvAnara dyumatIM jAtavedaH | yayA rAdhaH pinvasi vizvavAra pRthu zravo dAzuSe martyAya ||

hk transliteration