Rig Veda

Progress:50.5%

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः । इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥

sanskrit

The waters, with their ocen-chief, proceed from the midst of the firmament, purifying (all things), flowingunceasingly; may the divine waters, whom the thunder-bearing Indra, the showerer, sent forth, protect me here(on earth).

english translation

sa॒mu॒drajye॑SThAH sali॒lasya॒ madhyA॑tpunA॒nA ya॒ntyani॑vizamAnAH | indro॒ yA va॒jrI vR॑Sa॒bho ra॒rAda॒ tA Apo॑ de॒vIri॒ha mAma॑vantu || samudrajyeSThAH salilasya madhyAtpunAnA yantyanivizamAnAH | indro yA vajrI vRSabho rarAda tA Apo devIriha mAmavantu ||

hk transliteration

या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः । स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः । समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥

sanskrit

May the waters that are in the sky, or those that flow (on the earth), those (whose channels) have beendug, or those that have sprung up spontaneously, and those that seek the ocean. All pure and purifying, maythose divine waters protect me here (on earth).

english translation

yA Apo॑ di॒vyA u॒ta vA॒ srava॑nti kha॒nitri॑mA u॒ta vA॒ yAH sva॑yaM॒jAH | sa॒mu॒drArthA॒ yAH zuca॑yaH pAva॒kAstA Apo॑ de॒vIri॒ha mAma॑vantu || yA Apo divyA uta vA sravanti khanitrimA uta vA yAH svayaMjAH | samudrArthA yAH zucayaH pAvakAstA Apo devIriha mAmavantu ||

hk transliteration

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒: शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥

sanskrit

Those whose sovereign, Varuṇa, passes in the middle sphere, discriminating the truth and falsehod ofmankind; those shedding sweet showers, pure and purifying; may those divine waters protect me here (on earth).

english translation

yAsAM॒ rAjA॒ varu॑No॒ yAti॒ madhye॑ satyAnR॒te a॑va॒pazya॒JjanA॑nAm | ma॒dhu॒zcuta॒: zuca॑yo॒ yAH pA॑va॒kAstA Apo॑ de॒vIri॒ha mAma॑vantu || yAsAM rAjA varuNo yAti madhye satyAnRte avapazyaJjanAnAm | madhuzcutaH zucayo yAH pAvakAstA Apo devIriha mAmavantu ||

hk transliteration

यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्ज॒॒ मद॑न्ति । वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति । वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥

sanskrit

May they in which their king, Varuṇa, in which Soma, abides, in which the gods delight (to receive) thesacrificial food, into which Agni Vaiśvānara entered, may those diine waters protect me here (on earth).

english translation

yAsu॒ rAjA॒ varu॑No॒ yAsu॒ somo॒ vizve॑ de॒vA yAsUrja॒॒ mada॑nti | vai॒zvA॒na॒ro yAsva॒gniH pravi॑STa॒stA Apo॑ de॒vIri॒ha mAma॑vantu || yAsu rAjA varuNo yAsu somo vizve devA yAsUrjaM madanti | vaizvAnaro yAsvagniH praviSTastA Apo devIriha mAmavantu ||

hk transliteration