Rig Veda

Progress:50.5%

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः । इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥

sanskrit

The waters, with their ocen-chief, proceed from the midst of the firmament, purifying (all things), flowingunceasingly; may the divine waters, whom the thunder-bearing Indra, the showerer, sent forth, protect me here(on earth).

english translation

sa॒mu॒drajye॑SThAH sali॒lasya॒ madhyA॑tpunA॒nA ya॒ntyani॑vizamAnAH | indro॒ yA va॒jrI vR॑Sa॒bho ra॒rAda॒ tA Apo॑ de॒vIri॒ha mAma॑vantu || samudrajyeSThAH salilasya madhyAtpunAnA yantyanivizamAnAH | indro yA vajrI vRSabho rarAda tA Apo devIriha mAmavantu ||

hk transliteration