Rig Veda

Progress:46.7%

प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु । प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेश॑: ॥ प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु । प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥

sanskrit

May the brāhmaṇas, the Aṅgirasas, be everywhere present; may Krandanu be conscious of (our)adoration; may the rivers glide along, distributing water; may the pious couple (the yajamāna and his wife),conjointly appreciate the beauty of the sacrifice.

english translation

pra bra॒hmANo॒ aGgi॑raso nakSanta॒ pra kra॑nda॒nurna॑bha॒nya॑sya vetu | pra dhe॒nava॑ uda॒pruto॑ navanta yu॒jyAtA॒madrI॑ adhva॒rasya॒ peza॑: || pra brahmANo aGgiraso nakSanta pra krandanurnabhanyasya vetu | pra dhenava udapruto navanta yujyAtAmadrI adhvarasya pezaH ||

hk transliteration

सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च । ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥ सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च । ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥

sanskrit

Plant, Agni, by your long-familiar path, invoke the libation; the bay, the ruddy horses, who, brilliantshining, are the conveyers of (you), the hero, to the hall of sacrifice, where seated, I invoke the companies of the gods.

english translation

su॒gaste॑ agne॒ sana॑vitto॒ adhvA॑ yu॒kSvA su॒te ha॒rito॑ ro॒hita॑zca | ye vA॒ sadma॑nnaru॒SA vI॑ra॒vAho॑ hu॒ve de॒vAnAM॒ jani॑mAni sa॒ttaH || sugaste agne sanavitto adhvA yukSvA sute harito rohitazca | ye vA sadmannaruSA vIravAho huve devAnAM janimAni sattaH ||

hk transliteration

समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भि॒: प्र होता॑ म॒न्द्रो रि॑रिच उपा॒के । यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥ समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके । यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥

sanskrit

The (worshippers) offer you, (gods), this sacrifice, with prostrations; the ministrant priest, who is nearus repeating pious praise, excels (all others); worship well the gods; resplendent (Agni), make the venerable earth revolve.

english translation

samu॑ vo ya॒jJaM ma॑haya॒nnamo॑bhi॒: pra hotA॑ ma॒ndro ri॑rica upA॒ke | yaja॑sva॒ su pu॑rvaNIka de॒vAnA ya॒jJiyA॑ma॒rama॑tiM vavRtyAH || samu vo yajJaM mahayannamobhiH pra hotA mandro ririca upAke | yajasva su purvaNIka devAnA yajJiyAmaramatiM vavRtyAH ||

hk transliteration

य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् । सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥ यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् । सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥

sanskrit

When Agni, reposing at his ease in the dwelling of the liberal worshipper, is welcomed as a guest, thussuitable plural ced in the hall of sacrifice, he gives well-plural ased, desirable (wealth) to the people who approach him.

english translation

ya॒dA vI॒rasya॑ re॒vato॑ duro॒Ne syo॑na॒zIrati॑thirA॒cike॑tat | suprI॑to a॒gniH sudhi॑to॒ dama॒ A sa vi॒ze dA॑ti॒ vArya॒miya॑tyai || yadA vIrasya revato duroNe syonazIratithirAciketat | suprIto agniH sudhito dama A sa vize dAti vAryamiyatyai ||

hk transliteration

इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः । आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥ इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः । आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥

sanskrit

Be gratified, Agni, by this our sacrifice; render our (worship) renowned among Indra and the Maruts; letthe days and nights sit down on the sacred grass; worship (Agni), at this rite, Mitra and Varuṇa, desiring (theoblation).

english translation

i॒maM no॑ agne adhva॒raM ju॑Sasva ma॒rutsvindre॑ ya॒zasaM॑ kRdhI naH | A naktA॑ ba॒rhiH sa॑datAmu॒SAso॒zantA॑ mi॒trAvaru॑NA yaje॒ha || imaM no agne adhvaraM juSasva marutsvindre yazasaM kRdhI naH | A naktA barhiH sadatAmuSAsozantA mitrAvaruNA yajeha ||

hk transliteration