Rig Veda

Progress:47.3%

ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् । इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Thus has Vasiṣṭha wishing for riches, glorified the vigorous Agni for the sake of every sort of wealth;may he bestow upon us food, rices, strength; and do you, (gods), ever cherish us with blessings.

english translation

e॒vAgniM sa॑ha॒syaM1॒॑ vasi॑STho rA॒yaskA॑mo vi॒zvapsnya॑sya staut | iSaM॑ ra॒yiM pa॑pratha॒dvAja॑ma॒sme yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || evAgniM sahasyaM vasiSTho rAyaskAmo vizvapsnyasya staut | iSaM rayiM paprathadvAjamasme yUyaM pAta svastibhiH sadA naH ||

hk transliteration