Rig Veda

Progress:45.9%

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥

sanskrit

We invoke at dawn Agni; at dawn Indra; at dawn Mitra and Varuṇa; at dawn the Aśvins; at dawnBhaga, Pūṣan, Brahmaṇaspati; at dawn Soma and Rudra.

english translation

prA॒tara॒gniM prA॒tarindraM॑ havAmahe prA॒tarmi॒trAvaru॑NA prA॒tara॒zvinA॑ | prA॒tarbhagaM॑ pU॒SaNaM॒ brahma॑Na॒spatiM॑ prA॒taH soma॑mu॒ta ru॒draM hu॑vema || prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNA prAtarazvinA | prAtarbhagaM pUSaNaM brahmaNaspatiM prAtaH somamuta rudraM huvema ||

hk transliteration

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥

sanskrit

We invoke at dawn fierce Bhaga, the son of Aditi, who is the sustainer (of the world), to whom the poorman praising him applies, saying, give (me wealth), to whom the opulent prince (addresses the same prayer).

english translation

prA॒ta॒rjitaM॒ bhaga॑mu॒graM hu॑vema va॒yaM pu॒tramadi॑te॒ryo vi॑dha॒rtA | A॒dhrazci॒dyaM manya॑mAnastu॒razci॒drAjA॑ ci॒dyaM bhagaM॑ bha॒kSItyAha॑ || prAtarjitaM bhagamugraM huvema vayaM putramaditeryo vidhartA | AdhrazcidyaM manyamAnasturazcidrAjA cidyaM bhagaM bhakSItyAha ||

hk transliteration

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम ॥ भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥

sanskrit

Bhaga, chief leader of rites, Bhaga, faithful granting (our wishes), fructify ceremony, enrich us withcattle and horses; may we Bhaga, be eminent with male descendants and followers.

english translation

bhaga॒ praNe॑ta॒rbhaga॒ satya॑rAdho॒ bhage॒mAM dhiya॒muda॑vA॒ dada॑nnaH | bhaga॒ pra No॑ janaya॒ gobhi॒razvai॒rbhaga॒ pra nRbhi॑rnR॒vanta॑: syAma || bhaga praNetarbhaga satyarAdho bhagemAM dhiyamudavA dadannaH | bhaga pra No janaya gobhirazvairbhaga pra nRbhirnRvantaH syAma ||

hk transliteration

उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥ उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥

sanskrit

May we now have Bhaga (for our lord), whether in the forenoon or mid- day, or at sun-rise; may we,Maghavan, enjoy the favour of the gods.

english translation

u॒tedAnIM॒ bhaga॑vantaH syAmo॒ta pra॑pi॒tva u॒ta madhye॒ ahnA॑m | u॒todi॑tA maghava॒ntsUrya॑sya va॒yaM de॒vAnAM॑ suma॒tau syA॑ma || utedAnIM bhagavantaH syAmota prapitva uta madhye ahnAm | utoditA maghavantsUryasya vayaM devAnAM sumatau syAma ||

hk transliteration

भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥ भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥

sanskrit

May Bhaga, gods, be the possessor of opulence, and, through him, may we be possessed of wealth,every one verily repeatedly invokes you, Bhaga; do you, Bhaga, be our preceder at this solemnity.

english translation

bhaga॑ e॒va bhaga॑vA~ astu devA॒stena॑ va॒yaM bhaga॑vantaH syAma | taM tvA॑ bhaga॒ sarva॒ ijjo॑havIti॒ sa no॑ bhaga purae॒tA bha॑ve॒ha || bhaga eva bhagavA~ astu devAstena vayaM bhagavantaH syAma | taM tvA bhaga sarva ijjohavIti sa no bhaga puraetA bhaveha ||

hk transliteration