Rig Veda

Progress:45.9%

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥

sanskrit

We invoke at dawn Agni; at dawn Indra; at dawn Mitra and Varuṇa; at dawn the Aśvins; at dawnBhaga, Pūṣan, Brahmaṇaspati; at dawn Soma and Rudra.

english translation

prA॒tara॒gniM prA॒tarindraM॑ havAmahe prA॒tarmi॒trAvaru॑NA prA॒tara॒zvinA॑ | prA॒tarbhagaM॑ pU॒SaNaM॒ brahma॑Na॒spatiM॑ prA॒taH soma॑mu॒ta ru॒draM hu॑vema || prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNA prAtarazvinA | prAtarbhagaM pUSaNaM brahmaNaspatiM prAtaH somamuta rudraM huvema ||

hk transliteration