Rig Veda

Progress:46.4%

भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥ भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥

sanskrit

May Bhaga, gods, be the possessor of opulence, and, through him, may we be possessed of wealth,every one verily repeatedly invokes you, Bhaga; do you, Bhaga, be our preceder at this solemnity.

english translation

bhaga॑ e॒va bhaga॑vA~ astu devA॒stena॑ va॒yaM bhaga॑vantaH syAma | taM tvA॑ bhaga॒ sarva॒ ijjo॑havIti॒ sa no॑ bhaga purae॒tA bha॑ve॒ha || bhaga eva bhagavA~ astu devAstena vayaM bhagavantaH syAma | taM tvA bhaga sarva ijjohavIti sa no bhaga puraetA bhaveha ||

hk transliteration