Rig Veda

Progress:45.7%

मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् । म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥ मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् । मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥

sanskrit

Resplendent Pūṣan, oppose not (hindrance) on this occasion; may the protectress, (Sarasvatī) andthe liberal (wives of the gods), grant us wealth; may the ever-moving deities, the sources of happiness, protectus; may the circumambient Vāta send us rain.

english translation

mAtra॑ pUSannAghRNa irasyo॒ varU॑trI॒ yadrA॑ti॒SAca॑zca॒ rAsa॑n | ma॒yo॒bhuvo॑ no॒ arva॑nto॒ ni pA॑ntu vR॒STiM pari॑jmA॒ vAto॑ dadAtu || mAtra pUSannAghRNa irasyo varUtrI yadrAtiSAcazca rAsan | mayobhuvo no arvanto ni pAntu vRSTiM parijmA vAto dadAtu ||

hk transliteration

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैॠ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू रोदसी अभिष्टुते वसिष्ठैॠतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Heaven and earth are now glorified by the Vasiṣṭhas, as are Varuṇa the object of worship, and Mitraand Agni; may they, the conferrers of joy, bestow upon us excellent food; and do you (all) ever cherish us with blessings.

english translation

nU roda॑sI a॒bhiSTu॑te॒ vasi॑SThaiRR॒tAvA॑no॒ varu॑No mi॒tro a॒gniH | yaccha॑ntu ca॒ndrA u॑pa॒maM no॑ a॒rkaM yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU rodasI abhiSTute vasiSThaiRRtAvAno varuNo mitro agniH | yacchantu candrA upamaM no arkaM yUyaM pAta svastibhiH sadA naH ||

hk transliteration