Rig Veda

Progress:45.1%

ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् । यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥ ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् । यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥

sanskrit

May the satisfaction derived from pious rites come to us as we contemplate the glorification of the swiftmoving (divinities); may we be included in the apportionment by that wealth-bestowing deity (of the riches) whichthe divine Savitā goday distributes.

english translation

o zru॒STirvi॑da॒thyA॒3॒॑ same॑tu॒ prati॒ stomaM॑ dadhImahi tu॒rANA॑m | yada॒dya de॒vaH sa॑vi॒tA su॒vAti॒ syAmA॑sya ra॒tnino॑ vibhA॒ge || o zruSTirvidathyA sametu prati stomaM dadhImahi turANAm | yadadya devaH savitA suvAti syAmAsya ratnino vibhAge ||

hk transliteration

मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु । दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥ मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु । दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥

sanskrit

May Mitra and Varuṇa, heaven and earth, Indra and Āryaman, give us that (wealth) which is meritedby brilliant (laudations); may the divine Aditi be disposed to give us riches, which Vāyu and Bhaga may preserveever in our keeping.

english translation

mi॒trastanno॒ varu॑No॒ roda॑sI ca॒ dyubha॑kta॒mindro॑ arya॒mA da॑dAtu | dide॑STu de॒vyadi॑tI॒ rekNo॑ vA॒yuzca॒ yanni॑yu॒vaite॒ bhaga॑zca || mitrastanno varuNo rodasI ca dyubhaktamindro aryamA dadAtu | dideSTu devyaditI rekNo vAyuzca yanniyuvaite bhagazca ||

hk transliteration

सेदु॒ग्रो अ॑स्तु मरुत॒: स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ । उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥ सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ । उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥

sanskrit

Maruts, whose steeds are the spotted deer, may the mortal whom you protect the resolute, be strong,for him Agni and Sarasvatī also defend, and there be no despoiler of his riches.

english translation

sedu॒gro a॑stu maruta॒: sa zu॒SmI yaM martyaM॑ pRSadazvA॒ avA॑tha | u॒tema॒gniH sara॑svatI ju॒nanti॒ na tasya॑ rA॒yaH pa॑rye॒tAsti॑ || sedugro astu marutaH sa zuSmI yaM martyaM pRSadazvA avAtha | utemagniH sarasvatI junanti na tasya rAyaH paryetAsti ||

hk transliteration

अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः । सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥ अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥

sanskrit

This Varuṇa, the leader of the rite, and the royal Mitra and Āryaman, uphold my acts, and the divineunopposed Aditi, earnestly invoked; may they convey us safe beyond evil.

english translation

a॒yaM hi ne॒tA varu॑Na R॒tasya॑ mi॒tro rAjA॑no arya॒mApo॒ dhuH | su॒havA॑ de॒vyadi॑tirana॒rvA te no॒ aMho॒ ati॑ parSa॒nnari॑STAn || ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo dhuH | suhavA devyaditiranarvA te no aMho ati parSannariSTAn ||

hk transliteration

अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भि॑: । वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥ अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥

sanskrit

I propitiate with oblations the ramifications of that divine attainable Viṣṇu, the showerer of benefits;Rudra, bestow upon us the magnificence of his nature; the Aśvins have come to our dwelling abond with(sacrificial) food.

english translation

a॒sya de॒vasya॑ mI॒LhuSo॑ va॒yA viSNo॑re॒Sasya॑ prabhR॒the ha॒virbhi॑: | vi॒de hi ru॒dro ru॒driyaM॑ mahi॒tvaM yA॑si॒STaM va॒rtira॑zvinA॒virA॑vat || asya devasya mILhuSo vayA viSNoreSasya prabhRthe havirbhiH | vide hi rudro rudriyaM mahitvaM yAsiSTaM vartirazvinAvirAvat ||

hk transliteration