Rig Veda

Progress:44.8%

र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् । धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥ ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् । धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥

sanskrit

The oblation is offered together with praises to the adorable deities; may (Agni), unaverse to the desireof mortals, be present; bestow (upon us gods), unwasting, all-benefiting riches; and may we today be associatedwith the assembled deities.

english translation

ra॒re ha॒vyaM ma॒tibhi॑rya॒jJiyA॑nAM॒ nakSa॒tkAmaM॒ martyA॑nA॒masi॑nvan | dhAtA॑ ra॒yima॑vida॒syaM sa॑dA॒sAM sa॑kSI॒mahi॒ yujye॑bhi॒rnu de॒vaiH || rare havyaM matibhiryajJiyAnAM nakSatkAmaM martyAnAmasinvan | dhAtA rayimavidasyaM sadAsAM sakSImahi yujyebhirnu devaiH ||

hk transliteration

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैॠ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू रोदसी अभिष्टुते वसिष्ठैॠतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Heaven and earth are now glorified by the Vasiṣṭhas, as are Varuṇa, the objec of worship, and Mitraand Agni; may they, the conferrers of joy, bestow upon us excellent food; and do you (all) ever cherish us with blessings.

english translation

nU roda॑sI a॒bhiSTu॑te॒ vasi॑SThaiRR॒tAvA॑no॒ varu॑No mi॒tro a॒gniH | yaccha॑ntu ca॒ndrA u॑pa॒maM no॑ a॒rkaM yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU rodasI abhiSTute vasiSThaiRRtAvAno varuNo mitro agniH | yacchantu candrA upamaM no arkaM yUyaM pAta svastibhiH sadA naH ||

hk transliteration