Rig Veda

Progress:44.9%

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैॠ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू रोदसी अभिष्टुते वसिष्ठैॠतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Heaven and earth are now glorified by the Vasiṣṭhas, as are Varuṇa, the objec of worship, and Mitraand Agni; may they, the conferrers of joy, bestow upon us excellent food; and do you (all) ever cherish us with blessings.

english translation

nU roda॑sI a॒bhiSTu॑te॒ vasi॑SThaiRR॒tAvA॑no॒ varu॑No mi॒tro a॒gniH | yaccha॑ntu ca॒ndrA u॑pa॒maM no॑ a॒rkaM yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU rodasI abhiSTute vasiSThaiRRtAvAno varuNo mitro agniH | yacchantu candrA upamaM no arkaM yUyaM pAta svastibhiH sadA naH ||

hk transliteration