Rig Veda

Progress:4.4%

अ॒ग्निं वो॑ दे॒वम॒ग्निभि॑: स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् । यो मर्त्ये॑षु॒ निध्रु॑विॠ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्न॑: पाव॒कः ॥ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविॠतावा तपुर्मूर्धा घृतान्नः पावकः ॥

sanskrit

Appoint (gods) the most adorable, divine Agni, consentient with (all other) fires, your messenger at thesacrifice; him who is permanently present among men, the observer of truth, who is crowned with flame, thepurifier, whose food is butter.

english translation

a॒gniM vo॑ de॒vama॒gnibhi॑: sa॒joSA॒ yaji॑SThaM dU॒tama॑dhva॒re kR॑Nudhvam | yo martye॑Su॒ nidhru॑viRR॒tAvA॒ tapu॑rmUrdhA ghR॒tAnna॑: pAva॒kaH || agniM vo devamagnibhiH sajoSA yajiSThaM dUtamadhvare kRNudhvam | yo martyeSu nidhruviRRtAvA tapurmUrdhA ghRtAnnaH pAvakaH ||

hk transliteration

प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥ प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥

sanskrit

When, like a neighing steed about to feed upon the forage, (Agni) springs up from the vast-enclosing(forest) then the wind fans his flame; and black, (Agni), is your course.

english translation

protha॒dazvo॒ na yava॑se'vi॒Syanya॒dA ma॒haH saM॒vara॑NA॒dvyasthA॑t | Ada॑sya॒ vAto॒ anu॑ vAti zo॒ciradha॑ sma te॒ vraja॑naM kR॒SNama॑sti || prothadazvo na yavase'viSyanyadA mahaH saMvaraNAdvyasthAt | Adasya vAto anu vAti zociradha sma te vrajanaM kRSNamasti ||

hk transliteration

उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर॑न्त्य॒जरा॑ इधा॒नाः । अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥ उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥

sanskrit

The kindled undecaying flames of you, the newly born, the showerer, rise up; the luminous smokespreads along the sky; and you, Agni, proceed as their messenger to the gods.

english translation

udyasya॑ te॒ nava॑jAtasya॒ vRSNo'gne॒ cara॑ntya॒jarA॑ idhA॒nAH | acchA॒ dyAma॑ru॒So dhU॒ma e॑ti॒ saM dU॒to a॑gna॒ Iya॑se॒ hi de॒vAn || udyasya te navajAtasya vRSNo'gne carantyajarA idhAnAH | acchA dyAmaruSo dhUma eti saM dUto agna Iyase hi devAn ||

hk transliteration

वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जम्भै॑: । सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥ वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः । सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥

sanskrit

The light of whom quickly spreads over the earth when with his teeth (of flame) he devours his food;your blaze rushes along like a charging host, when Agni, of goodly aspect, you spread with your flame (amongthe trees) as if (they were) barley.

english translation

vi yasya॑ te pRthi॒vyAM pAjo॒ azre॑ttR॒Su yadannA॑ sa॒mavR॑kta॒ jambhai॑: | sene॑va sR॒STA prasi॑tiSTa eti॒ yavaM॒ na da॑sma ju॒hvA॑ vivekSi || vi yasya te pRthivyAM pAjo azrettRSu yadannA samavRkta jambhaiH | seneva sRSTA prasitiSTa eti yavaM na dasma juhvA vivekSi ||

hk transliteration

तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नर॑: । नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्ण॑: ॥ तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः । निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥

sanskrit

Men cherish that youthful Agni at evening and at dawn, as (they tend) a horse; lighting him as a guestin his proper station; the radiance of the showerer (of benefits), to whom the oblation is offered, shines brightly.

english translation

tamiddo॒SA tamu॒Sasi॒ yavi॑SThama॒gnimatyaM॒ na ma॑rjayanta॒ nara॑: | ni॒zizA॑nA॒ ati॑thimasya॒ yonau॑ dI॒dAya॑ zo॒cirAhu॑tasya॒ vRSNa॑: || tamiddoSA tamuSasi yaviSThamagnimatyaM na marjayanta naraH | nizizAnA atithimasya yonau dIdAya zocirAhutasya vRSNaH ||

hk transliteration