Rig Veda

Progress:4.5%

प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥ प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥

sanskrit

When, like a neighing steed about to feed upon the forage, (Agni) springs up from the vast-enclosing(forest) then the wind fans his flame; and black, (Agni), is your course.

english translation

protha॒dazvo॒ na yava॑se'vi॒Syanya॒dA ma॒haH saM॒vara॑NA॒dvyasthA॑t | Ada॑sya॒ vAto॒ anu॑ vAti zo॒ciradha॑ sma te॒ vraja॑naM kR॒SNama॑sti || prothadazvo na yavase'viSyanyadA mahaH saMvaraNAdvyasthAt | Adasya vAto anu vAti zociradha sma te vrajanaM kRSNamasti ||

hk transliteration