Rig Veda

Progress:24.0%

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रि॑: । सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥ पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्यां सुयतो नार्वा ॥

sanskrit

Drink, Indra, the Soma; may it exhilarate you, that which the stone tightly held like a horse (by thereins), by the arms of the grinder, has expressed, lord of bay horses for you.

english translation

pibA॒ soma॑mindra॒ manda॑tu tvA॒ yaM te॑ su॒SAva॑ harya॒zvAdri॑: | so॒turbA॒hubhyAM॒ suya॑to॒ nArvA॑ || pibA somamindra mandatu tvA yaM te suSAva haryazvAdriH | soturbAhubhyAM suyato nArvA ||

hk transliteration

यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ । स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥ यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥

sanskrit

May the exhilarating Soma which is fit for and suitable to you, by which, lord of bay horses, you slayVṛtra, exhilarate you, Indra, abounding in riches.

english translation

yaste॒ mado॒ yujya॒zcAru॒rasti॒ yena॑ vR॒trANi॑ haryazva॒ haMsi॑ | sa tvAmi॑ndra prabhUvaso mamattu || yaste mado yujyazcArurasti yena vRtrANi haryazva haMsi | sa tvAmindra prabhUvaso mamattu ||

hk transliteration

बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् । इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व ॥

sanskrit

Understand thoroughly, Maghavan, this my speech, this praise of you, which Vasiṣṭha recites; bepleased by these prayers at the sacrifice.

english translation

bodhA॒ su me॑ maghava॒nvAca॒memAM yAM te॒ vasi॑STho॒ arca॑ti॒ praza॑stim | i॒mA brahma॑ sadha॒mAde॑ juSasva || bodhA su me maghavanvAcamemAM yAM te vasiSTho arcati prazastim | imA brahma sadhamAde juSasva ||

hk transliteration

श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् । कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥ श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । कृष्वा दुवांस्यन्तमा सचेमा ॥

sanskrit

Hear the invocation of the (grinding) stone, (of me) repeatedly drinking (the Soma), comprehend thehymn of the adoring sage, and, friendly (with us), take to your near consideration these adorations.

english translation

zru॒dhI havaM॑ vipipA॒nasyAdre॒rbodhA॒ vipra॒syArca॑to manI॒SAm | kR॒SvA duvAM॒syanta॑mA॒ sace॒mA || zrudhI havaM vipipAnasyAdrerbodhA viprasyArcato manISAm | kRSvA duvAMsyantamA sacemA ||

hk transliteration

न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् । सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥ न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि ॥

sanskrit

Knowing of your strength, I refrain not from the praise nor from the glorification of you, the destroyer (offoes), but ever proclaim your especial care.

english translation

na te॒ giro॒ api॑ mRSye tu॒rasya॒ na su॑STu॒tima॑su॒rya॑sya vi॒dvAn | sadA॑ te॒ nAma॑ svayazo vivakmi || na te giro api mRSye turasya na suSTutimasuryasya vidvAn | sadA te nAma svayazo vivakmi ||

hk transliteration