Rig Veda

Progress:23.4%

अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि । स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥ अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि । स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥

sanskrit

You, Indra, by your function, preside over the beings (of earth); all the regions (of the world) do notsurpass your magnitude; by thine own strength you have slain Vṛtra; no enemy has effected your destruction in battle.

english translation

a॒bhi kratve॑ndra bhU॒radha॒ jmanna te॑ vivyaGmahi॒mAnaM॒ rajAM॑si | svenA॒ hi vR॒traM zava॑sA ja॒ghantha॒ na zatru॒rantaM॑ vividadyu॒dhA te॑ || abhi kratvendra bhUradha jmanna te vivyaGmahimAnaM rajAMsi | svenA hi vRtraM zavasA jaghantha na zatrurantaM vividadyudhA te ||

hk transliteration

दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि । इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥ देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि । इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥

sanskrit

The older deities have confessed your vigour superior to their destructive strength, Indra havingsubdued his foes, gives the rich spoils (to his worshippers); they invoke Indra to obtain food.

english translation

de॒vAzci॑tte asu॒ryA॑ya॒ pUrve'nu॑ kSa॒trAya॑ mamire॒ sahAM॑si | indro॑ ma॒ghAni॑ dayate vi॒SahyendraM॒ vAja॑sya johuvanta sA॒tau || devAzcitte asuryAya pUrve'nu kSatrAya mamire sahAMsi | indro maghAni dayate viSahyendraM vAjasya johuvanta sAtau ||

hk transliteration

की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरे॑: । अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥ कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः । अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥

sanskrit

The worshipper has invoked you the sovereign Indra, for protection; protector of many, you have beento us the guardian of great fortune; be our defender against every overpowering (assailant).

english translation

kI॒rizci॒ddhi tvAmava॑se ju॒hAvezA॑namindra॒ saubha॑gasya॒ bhUre॑: | avo॑ babhUtha zatamUte a॒sme a॑bhikSa॒ttustvAva॑to varU॒tA || kIrizciddhi tvAmavase juhAvezAnamindra saubhagasya bhUreH | avo babhUtha zatamUte asme abhikSattustvAvato varUtA ||

hk transliteration

सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र । व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥ सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥

sanskrit

May we, daily increasing in reverence, be (regarded), Indra, (as) your friends; through the protection ofyou, surpasser in greatness, may (your worshippers) repulse the attack of the foe in battle, the strength of themalevolent.

english translation

sakhA॑yasta indra vi॒zvaha॑ syAma namovR॒dhAso॑ mahi॒nA ta॑rutra | va॒nvantu॑ smA॒ te'va॑sA samI॒ke॒3॒॑'bhI॑tima॒ryo va॒nuSAM॒ zavAM॑si || sakhAyasta indra vizvaha syAma namovRdhAso mahinA tarutra | vanvantu smA te'vasA samIke'bhItimaryo vanuSAM zavAMsi ||

hk transliteration

स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Enable us, Indra, (to partake of) food granted by you, as well as those who, opulent (in sacrificialpresentations), spontaneously offer the (oblations); may there be ability in thine adorer (to repeat) my laudations;and do you ever cherish us wiḥ blessings.

english translation

sa na॑ indra॒ tvaya॑tAyA i॒Se dhA॒stmanA॑ ca॒ ye ma॒ghavA॑no ju॒nanti॑ | vasvI॒ Su te॑ jari॒tre a॑stu za॒ktiryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || sa na indra tvayatAyA iSe dhAstmanA ca ye maghavAno junanti | vasvI Su te jaritre astu zaktiryUyaM pAta svastibhiH sadA naH ||

hk transliteration