Rig Veda

Progress:23.4%

अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि । स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥ अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि । स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥

sanskrit

You, Indra, by your function, preside over the beings (of earth); all the regions (of the world) do notsurpass your magnitude; by thine own strength you have slain Vṛtra; no enemy has effected your destruction in battle.

english translation

a॒bhi kratve॑ndra bhU॒radha॒ jmanna te॑ vivyaGmahi॒mAnaM॒ rajAM॑si | svenA॒ hi vR॒traM zava॑sA ja॒ghantha॒ na zatru॒rantaM॑ vividadyu॒dhA te॑ || abhi kratvendra bhUradha jmanna te vivyaGmahimAnaM rajAMsi | svenA hi vRtraM zavasA jaghantha na zatrurantaM vividadyudhA te ||

hk transliteration