Rig Veda

Progress:22.8%

असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच । बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ न॒: स्तोम॒मन्ध॑सो॒ मदे॑षु ॥ असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । बोधामसि त्वा हर्यश्व यज्ञैर्बोधा नः स्तोममन्धसो मदेषु ॥

sanskrit

Bright sacrificial food mixed with curds and milk has been poured out; Indra delights in it from his birth;lord of bay horses, we wake you up with sacrifices, acknowledge our praises in the exhilaration of the Soma.

english translation

asA॑vi de॒vaM goR॑jIka॒mandho॒ nya॑smi॒nnindro॑ ja॒nuSe॑muvoca | bodhA॑masi tvA haryazva ya॒jJairbodhA॑ na॒: stoma॒mandha॑so॒ made॑Su || asAvi devaM goRjIkamandho nyasminnindro januSemuvoca | bodhAmasi tvA haryazva yajJairbodhA naH stomamandhaso madeSu ||

hk transliteration

प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः । न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाच॑: ॥ प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥

sanskrit

They repair to the sacrifice, they strew the sacred grass; the (grinding) stones at the ceremony are ofdifficulty suppressed noise; famous priests, whose voices are heard far off, bring the stones from the interior ofthe dwelling.

english translation

pra ya॑nti ya॒jJaM vi॒paya॑nti ba॒rhiH so॑ma॒mAdo॑ vi॒dathe॑ du॒dhravA॑caH | nyu॑ bhriyante ya॒zaso॑ gR॒bhAdA dU॒rau॑pabdo॒ vRSa॑No nR॒SAca॑: || pra yanti yajJaM vipayanti barhiH somamAdo vidathe dudhravAcaH | nyu bhriyante yazaso gRbhAdA dUraupabdo vRSaNo nRSAcaH ||

hk transliteration

त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्क॒: परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥ त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः । त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥

sanskrit

You, hero, have enabled the many waters arrested by Ahi to flow; by you the rivers rushed forth likecharioteers; all created worlds trembled through fear of you.

english translation

tvami॑ndra॒ sravi॑ta॒vA a॒paska॒: pari॑SThitA॒ ahi॑nA zUra pU॒rvIH | tvadvA॑vakre ra॒thyo॒3॒॑ na dhenA॒ reja॑nte॒ vizvA॑ kR॒trimA॑Ni bhI॒SA || tvamindra sravitavA apaskaH pariSThitA ahinA zUra pUrvIH | tvadvAvakre rathyo na dhenA rejante vizvA kRtrimANi bhISA ||

hk transliteration

भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् । इन्द्र॒: पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥ भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् । इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥

sanskrit

The formidable (Indra), knowing all actions beneficial to man, intimidated those (asuras) by hisweapons; Indra, exuling shook their cities; armed with his thunderbolt he slew them in his might.

english translation

bhI॒mo vi॑ve॒SAyu॑dhebhireSA॒mapAM॑si॒ vizvA॒ naryA॑Ni vi॒dvAn | indra॒: puro॒ jarhR॑SANo॒ vi dU॑dho॒dvi vajra॑hasto mahi॒nA ja॑ghAna || bhImo viveSAyudhebhireSAmapAMsi vizvA naryANi vidvAn | indraH puro jarhRSANo vi dUdhodvi vajrahasto mahinA jaghAna ||

hk transliteration

न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभि॑: । स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुॠ॒तं न॑: ॥ न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः । स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुॠतं नः ॥

sanskrit

Let not th rākṣasas, Indra, do us harm; let not the evil spirits do harm to our progeny, most powerful(Indra); let the sovereign lord, (Indra), exert himself (in the restraint) of disorderly beings, so that the unchastemay not disturb our rite.

english translation

na yA॒tava॑ indra jUjuvurno॒ na vanda॑nA zaviSTha ve॒dyAbhi॑: | sa za॑rdhada॒ryo viSu॑Nasya ja॒ntormA zi॒znade॑vA॒ api॑ guRR॒taM na॑: || na yAtava indra jUjuvurno na vandanA zaviSTha vedyAbhiH | sa zardhadaryo viSuNasya jantormA ziznadevA api guRRtaM naH ||

hk transliteration