Rig Veda

Progress:24.3%

बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् । इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व ॥

sanskrit

Understand thoroughly, Maghavan, this my speech, this praise of you, which Vasiṣṭha recites; bepleased by these prayers at the sacrifice.

english translation

bodhA॒ su me॑ maghava॒nvAca॒memAM yAM te॒ vasi॑STho॒ arca॑ti॒ praza॑stim | i॒mA brahma॑ sadha॒mAde॑ juSasva || bodhA su me maghavanvAcamemAM yAM te vasiSTho arcati prazastim | imA brahma sadhamAde juSasva ||

hk transliteration