Rig Veda

Progress:24.6%

भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् । मारे अ॒स्मन्म॑घव॒ञ्ज्योक्क॑: ॥ भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवञ्ज्योक्कः ॥

sanskrit

Many are the sacrifices offered, Maghavan, to you among mankind; constantly does worshipper indeedinvoke you; therefore be not far nor be a long time from us.

english translation

bhUri॒ hi te॒ sava॑nA॒ mAnu॑SeSu॒ bhUri॑ manI॒SI ha॑vate॒ tvAmit | mAre a॒smanma॑ghava॒Jjyokka॑: || bhUri hi te savanA mAnuSeSu bhUri manISI havate tvAmit | mAre asmanmaghavaJjyokkaH ||

hk transliteration

तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि । त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥ तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । त्वं नृभिर्हव्यो विश्वधासि ॥

sanskrit

To you, hero, I indeed offer these sacrifices, to you I address these elevating praises; you are to be inall ways invoked by the leaders (of rites).

english translation

tubhyedi॒mA sava॑nA zUra॒ vizvA॒ tubhyaM॒ brahmA॑Ni॒ vardha॑nA kRNomi | tvaM nRbhi॒rhavyo॑ vi॒zvadhA॑si || tubhyedimA savanA zUra vizvA tubhyaM brahmANi vardhanA kRNomi | tvaM nRbhirhavyo vizvadhAsi ||

hk transliteration

नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र । न वी॒र्य॑मिन्द्र ते॒ न राध॑: ॥ नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । न वीर्यमिन्द्र ते न राधः ॥

sanskrit

Indra, of goodly aspect, none attain the greatness of you who are to be honoured, nor, fierce Indra, yourheroism, nor your wealth.

english translation

nU ci॒nnu te॒ manya॑mAnasya da॒smoda॑znuvanti mahi॒mAna॑mugra | na vI॒rya॑mindra te॒ na rAdha॑: || nU cinnu te manyamAnasya dasmodaznuvanti mahimAnamugra | na vIryamindra te na rAdhaH ||

hk transliteration

ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा॑णि ज॒नय॑न्त॒ विप्रा॑: । अ॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May your auspicious regards, Indra, be directed towards us, as they have been to those pious sages,ancient or recent, who have originated (your) praises, and do you ever cherish us with blessings.

english translation

ye ca॒ pUrva॒ RSa॑yo॒ ye ca॒ nUtnA॒ indra॒ brahmA॑Ni ja॒naya॑nta॒ viprA॑: | a॒sme te॑ santu sa॒khyA zi॒vAni॑ yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || ye ca pUrva RSayo ye ca nUtnA indra brahmANi janayanta viprAH | asme te santu sakhyA zivAni yUyaM pAta svastibhiH sadA naH ||

hk transliteration